TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 10
Khanda: 5
Verse: 1
godāne
caulavatkalpaḥ
/ 1
Verse: 2
salomaṃ
vāpayet
/ 2
Verse: 3
go
'śvāvimitʰunāni
dakṣiṇāḥ
pr̥tʰagvarṇānām
/ 3
Verse: 4
sarveṣāṃ
vā
gauḥ
/ 4
Verse: 5
ajaḥ
keśapratigrahāya
/ 5
Verse: 6
uktamupanayanam
/ 6
Verse: 7
nācariṣyantaṃ
saṃvatsaram
/ 7
Verse: 8
aniyuktaṃ
tvahatam
/ 8
Verse: 9
tatʰālaṅkāraḥ
/ 9
Verse: 10
adʰassaṃveśī
/ 10
Verse: 11
amadʰumāṃsāśī
syāt
/ 11
Verse: 12
maitʰunakṣurakr̥tyasnānāvalekʰanadantadʰāvanapādadʰāvanāni
varjayet
/ 12
Verse: 13
nāsya
kāme
retasskandet
/ 13
Verse: 14
na
goyuktamārohet
/ 14
Verse: 15
na
grāma
upānahau
/ 15
Verse: 16
mekʰalādʰāraṇabʰaikṣacaryadaṇḍasamidādʰānopasparśanaprātarabʰivādā
nityam
/ 16
Verse: 17
godānavrātikādityavrataupaniṣadajyeṣṭʰasāmikāssaṃvatsarāḥ
/ 17
Verse: 18
nādityavratamekeṣām
/ 18
Verse: 19
ye
carantyekavāsaso
bʰavanti
/ 19
Verse: 20
ādityaṃ
ca
nāntardadʰate
/ 20
Verse: 21
nācāpo
'bʰyupayanti
/ 21
Verse: 22
śakvarīṇāṃ
dvādaśa
nava
ṣaṭtraya
iti
vikalpāḥ
/ 22
Verse: 23
kr̥ṣṇavastraḥ
/ 23
Verse: 24
kr̥ṣṇabʰakṣaḥ
/ 24
Verse: 25
ācāryādʰīnaḥ
/ 25
Verse: 26
tiṣṭʰeddivā
/ 26
Verse: 27
āsīta
naktam
/ 27
Verse: 28
saṃvatsaramekeṣāṃ
pūrvaiḥ
śrutāścet
/ 28
Verse: 29
upoṣitāya
pariṇaddʰākṣāyānugāpayet
/ 29
Verse: 30
yatʰā
mā
na
pradʰakṣyatīti
taṃ
prātarabʰivīkṣayanti
yānyapradʰakṣyanti
manyante
'po
'gniṃ
vatsamādityam
/ 30
Verse: 31
apo
'bʰivyakʰyamityapo
jyotirabʰivyakʰyamityagniṃ
paśūnabʰivyakʰyamiti
vatsaṃ
surabʰivyakʰyamityādityaṃ
visr̥jedvācam
/ 31
Verse: 32
gaurdakṣiṇā
/ 32
Verse: 33
kaṃso
vāso
rukmaśca
/ 33
Verse: 34
anupravacanīyeṣvr̥caṃ
sāma
sadasaspatimiti
cājyaṃ
juhuyāt
/ 34
Verse: 35
cityayūpopasparśanakarṇakrośākṣivepaneṣu
sūryābʰyuditassūryābʰinirmukta
indriyaiśca
pāpasparśaiḥ
punarmāmityetābʰyāmāhutiṃ
juhuyāt
/ 35
Verse: 36
ājyalipte
vā
samidʰau
/ 36
Verse: 37
japedvā
lagʰuṣu
japedvā
lagʰuṣu
/ 37
iti
pañcamaḥ
kʰaṇḍaḥ
iti
dvitīyaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.