TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 10
Previous part

Khanda: 5 
Verse: 1    godāne caulavatkalpaḥ / 1
Verse: 2    
salomaṃ vāpayet / 2
Verse: 3    
go 'śvāvimitʰunāni dakṣiṇāḥ pr̥tʰagvarṇānām / 3
Verse: 4    
sarveṣāṃ gauḥ / 4
Verse: 5    
ajaḥ keśapratigrahāya / 5
Verse: 6    
uktamupanayanam / 6
Verse: 7    
nācariṣyantaṃ saṃvatsaram / 7
Verse: 8    
aniyuktaṃ tvahatam / 8
Verse: 9    
tatʰālaṅkāraḥ / 9
Verse: 10    
adʰassaṃveśī / 10
Verse: 11    
amadʰumāṃsāśī syāt / 11
Verse: 12    
maitʰunakṣurakr̥tyasnānāvalekʰanadantadʰāvanapādadʰāvanāni varjayet / 12
Verse: 13    
nāsya kāme retasskandet / 13
Verse: 14    
na goyuktamārohet / 14
Verse: 15    
na grāma upānahau / 15
Verse: 16    
mekʰalādʰāraṇabʰaikṣacaryadaṇḍasamidādʰānopasparśanaprātarabʰivādā nityam / 16
Verse: 17    
godānavrātikādityavrataupaniṣadajyeṣṭʰasāmikāssaṃvatsarāḥ / 17
Verse: 18    
nādityavratamekeṣām / 18
Verse: 19    
ye carantyekavāsaso bʰavanti / 19
Verse: 20    
ādityaṃ ca nāntardadʰate / 20
Verse: 21    
nācāpo 'bʰyupayanti / 21
Verse: 22    
śakvarīṇāṃ dvādaśa nava ṣaṭtraya iti vikalpāḥ / 22
Verse: 23    
kr̥ṣṇavastraḥ / 23
Verse: 24    
kr̥ṣṇabʰakṣaḥ / 24
Verse: 25    
ācāryādʰīnaḥ / 25
Verse: 26    
tiṣṭʰeddivā / 26
Verse: 27    
āsīta naktam / 27
Verse: 28    
saṃvatsaramekeṣāṃ pūrvaiḥ śrutāścet / 28
Verse: 29    
upoṣitāya pariṇaddʰākṣāyānugāpayet / 29
Verse: 30    
yatʰā na pradʰakṣyatīti taṃ prātarabʰivīkṣayanti yānyapradʰakṣyanti manyante 'po 'gniṃ vatsamādityam / 30
Verse: 31    
apo 'bʰivyakʰyamityapo jyotirabʰivyakʰyamityagniṃ paśūnabʰivyakʰyamiti vatsaṃ surabʰivyakʰyamityādityaṃ visr̥jedvācam / 31
Verse: 32    
gaurdakṣiṇā / 32
Verse: 33    
kaṃso vāso rukmaśca / 33
Verse: 34    
anupravacanīyeṣvr̥caṃ sāma sadasaspatimiti cājyaṃ juhuyāt / 34
Verse: 35    
cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābʰyuditassūryābʰinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābʰyāmāhutiṃ juhuyāt / 35
Verse: 36    
ājyalipte samidʰau / 36
Verse: 37    
japedvā lagʰuṣu japedvā lagʰuṣu / 37


iti pañcamaḥ kʰaṇḍaḥ
iti dvitīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.