TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 11
Previous part

Patala: 3 
Khanda: 1 
Verse: 1    āplavane purastādācāryakulasya parivr̥ta āste / 1
Verse: 2    
udaṅmukʰa ācāryaḥ prāgagreṣu / 2
Verse: 3    
evaṃ brahmavarcasakāmaḥ / 3
Verse: 4    
goṣṭʰe paśukāmaḥ / 4
Verse: 5    
sabʰāyāṃ yaśaskāmaḥ / 5
Verse: 6    
sarvauṣadʰenāpaḥ pʰāṇayet / 6
Verse: 7    
surabʰibʰiśca / 7
Verse: 8    
tābʰiśśītoṣṇābʰirācāryo 'bʰiṣiñcet / 8
Verse: 9    
svayaṃ mantrābʰivādāt / 9
Verse: 10    
ubʰāvityeke tenemamityācāryo brūyāt / 10
Verse: 11    
ye apsvityapāmañjalimavasiñcet / 11
Verse: 12    
yadapāmiti ca / 12
Verse: 13    
tūṣṇīṃ ca / 13
Verse: 14    
yo rocana iti gr̥hyātmānamabʰiṣiñcet / 14
Verse: 15    
yena striyamiti ca / 15
Verse: 16    
tūṣṇīṃ ca / 16
Verse: 17    
udyannityādityamupatiṣṭʰet / 17
Verse: 18    
samasyedvā / 18
Verse: 19    
viharannanusaṃhareccakṣurasīti / 19
Verse: 20    
uduttamamiti mekʰalāmavamuñcet / 20
Verse: 21    
prāśyavāpayeccʰikʰāvarjaṃ keśaśmaśrulomanakʰāni / 21
Verse: 22    
alaṃkr̥to 'hatavāsasā śrīriti srajaṃ pratimuñcet / 22
Verse: 23    
netryau stʰa ityupānahau / 23
Verse: 24    
vaiṇavaṃ daṇḍamādadʰyāt gandʰarvo 'sīti / 24
Verse: 25    
upetyācāryaṃ pariṣadaṃ prekṣedyakṣamiveti / 25
Verse: 26    
upabiṣyauṣṭʰāpidʰāneti mukʰyān prāṇānibʰimr̥śet / 26
Verse: 27    
goyuktaṃ ratʰamālabʰet vanaspata iti / 27
Verse: 28    
āstʰātā ta ityārohet / 28
Verse: 29    
prācīṃ prayāyodīcīṃ pradakṣiṇamāvartayet / 29
Verse: 30    
pratyāgatāyārgʰyamityeke / 30
Verse: 31    
vr̥ddʰaśīlī syādata ūrdʰvam / 31
Verse: 32    
nājātalomyopahāsamiccʰet / 32
Verse: 33    
nāyugvā / 33
Verse: 34    
na rajasvalayā / 34
Verse: 35    
na samānarṣyā / 35
Verse: 36    
aparayā dvārā prapannadviḥpakvaparyuṣitāni nāśnīyāt / 36
Verse: 37    
anyatra śākamāṃsayavapiṣṭavikārebʰyaḥ / 37
Verse: 38    
pāyasācca / 38
Verse: 39    
pʰalapracayanodapānāvekṣaṇavarṣatidʰāvanopānatsvayaṃharaṇāni na kuryāt / 39
Verse: 40    
nāgandʰāṃ srajaṃ dʰārayenna ceddʰiraṇyasrak / 40
Verse: 41    
bʰadramiti na vr̥tʰā vyāharet / 41
Verse: 42    
puṣṭikāmo gāḥ prakālayetemā ma iti / 42
Verse: 43    
pratyāgatā imā madʰumatīriti / 43
Verse: 44    
puṣṭikāma eva pratʰamajātasya vatsasya prāṅmātuḥ pralehanāllalāṭamullihya nigiret gavāmiti / 44
Verse: 45    
saṃprajātāsu goṣṭʰe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti / 45
Verse: 46    
atʰāparaṃ vatsamitʰunavoḥ karṇe lakṣaṇaṃ kuryāt bʰuvanamiti / 46
Verse: 47    
puṃso 'gre / 47
Verse: 48    
lohitenetyanumantrayeta / 48
Verse: 49    
tantīṃ prasāritāmiyaṃ tantīti / 49


iti pratʰamaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.