TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 12
Khanda: 2
Verse: 1
śrāvaṇyāṃ
paurṇamāsyāṃ
gr̥hyādagnimatipraṇīya
pratidiśamupalimpedadʰike
prakrame
/ 1
Verse: 2
sakr̥dgr̥hītān
saktūn
darvyāṃ
kr̥tvā
pūrvopalipte
ninīyāpo
yaḥ
prācyāmiti
valiṃ
nirvapet
/ 2
Verse: 3
ninayedapāṃ
śeṣam
/ 3
Verse: 4
apa
upaspr̥śyauvaṃ
pratidiśaṃ
yatʰāliṅgam
/ 4
Verse: 5
dakṣiṇapaścime
antareṇāgniṃ
ca
saṃcaraḥ
/ 5
Verse: 6
śūrpeṇa
śiṣṭānagnāvopyātipraṇītādanatipraṇītasyārdʰaṃ
gatvā
nyañcau
pāṇī
kr̥tvā
namaḥ
pr̥tʰivyā
iti
japet
/ 6
Verse: 7
tata
uttʰāya
somo
rājeti
darbʰastambamupastʰāya
/ 7
Verse: 8
akṣatānādāya
prāṅvodaṅvā
grāmānniṣkramya
juhuyādañjalinā
haye
rāka
iti
catasr̥bʰiḥ
/ 8
Verse: 9
prāṅutkramya
japedvasuvana
edʰīti
tristriḥ
pratidiśamavāntaradeśeṣu
ca
/ 9
Verse: 10
ūrdʰvaṃ
prekṣan
devajanebʰyaḥ
/ 10
Verse: 11
tiryaṅṅitarajanebʰyaḥ
/ 11
Verse: 12
avāṅprekṣan
pratyetyānavekṣannakṣatān
prāśnīyāt
/ 12
Verse: 13
śvobʰūte
'kṣatasaktūn
kr̥tvā
nave
pātre
nidʰāyāstamite
balīn
haredā
''grahāyaṇyāḥ
/ 13
Verse: 14
prauṣṭʰapadīṃ
hastenādʰyāyānupākuryuḥ
/ 14
Verse: 15
śrāvaṇīmityeke
/ 15
Verse: 16
hutvopanayanavat
/ 16
Verse: 17
sāvitrīmanuvācayet
/ 17
Verse: 18
somaṃ
rājānaṃ
parvādīṃśca
/ 18
Verse: 19
dʰānā
dadʰi
ca
prāśnīyurabʰirūpābʰyām
/ 19
Verse: 20
śvobʰūte
prādʰīyīrañśiṣyebʰyaḥ
/ 20
Verse: 21
anuvākyāḥ
kuryurr̥gādibʰiḥ
prastāvaiśca
/ 21
Verse: 22
anugānaṃ
rahasyānām
/ 22
Verse: 23
vidyutstanayitnuvarjam
/ 23
Verse: 24
ardʰapañcamānmāsānadʰītya
pauṣīmutsargaḥ
/ 24
Verse: 25
tata
ūrdʰvamabʰrānadʰyāyaḥ
/ 25
Verse: 26
vidyutstanayitnupr̥ṣiteṣu
ca
/ 26
Verse: 27
trisannipāte
trisandʰyam
/ 27
Verse: 28
aṣṭakāmamāvāsyāṃ
cāturmāsīrudagayane
ca
pakṣiṇīṃ
rātrīm
/ 28
Verse: 29
sabrahmacāriṇi
ca
prete
/ 29
Verse: 30
ulkāpāte
bʰūmicale
jyotiṣoścopasarga
eteṣvākālikaṃ
vidyāt
/ 30
Verse: 31
kārṣvaṃ
tu
kaṭʰakautʰumāḥ
/ 31
iti
dvitīyaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.