TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 12
Previous part

Khanda: 2 
Verse: 1    śrāvaṇyāṃ paurṇamāsyāṃ gr̥hyādagnimatipraṇīya pratidiśamupalimpedadʰike prakrame / 1
Verse: 2    
sakr̥dgr̥hītān saktūn darvyāṃ kr̥tvā pūrvopalipte ninīyāpo yaḥ prācyāmiti valiṃ nirvapet / 2
Verse: 3    
ninayedapāṃ śeṣam / 3
Verse: 4    
apa upaspr̥śyauvaṃ pratidiśaṃ yatʰāliṅgam / 4
Verse: 5    
dakṣiṇapaścime antareṇāgniṃ ca saṃcaraḥ / 5
Verse: 6    
śūrpeṇa śiṣṭānagnāvopyātipraṇītādanatipraṇītasyārdʰaṃ gatvā nyañcau pāṇī kr̥tvā namaḥ pr̥tʰivyā iti japet / 6
Verse: 7    
tata uttʰāya somo rājeti darbʰastambamupastʰāya / 7
Verse: 8    
akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasr̥bʰiḥ / 8
Verse: 9    
prāṅutkramya japedvasuvana edʰīti tristriḥ pratidiśamavāntaradeśeṣu ca / 9
Verse: 10    
ūrdʰvaṃ prekṣan devajanebʰyaḥ / 10
Verse: 11    
tiryaṅṅitarajanebʰyaḥ / 11
Verse: 12    
avāṅprekṣan pratyetyānavekṣannakṣatān prāśnīyāt / 12
Verse: 13    
śvobʰūte 'kṣatasaktūn kr̥tvā nave pātre nidʰāyāstamite balīn haredā ''grahāyaṇyāḥ / 13
Verse: 14    
prauṣṭʰapadīṃ hastenādʰyāyānupākuryuḥ / 14
Verse: 15    
śrāvaṇīmityeke / 15
Verse: 16    
hutvopanayanavat / 16
Verse: 17    
sāvitrīmanuvācayet / 17
Verse: 18    
somaṃ rājānaṃ parvādīṃśca / 18
Verse: 19    
dʰānā dadʰi ca prāśnīyurabʰirūpābʰyām / 19
Verse: 20    
śvobʰūte prādʰīyīrañśiṣyebʰyaḥ / 20
Verse: 21    
anuvākyāḥ kuryurr̥gādibʰiḥ prastāvaiśca / 21
Verse: 22    
anugānaṃ rahasyānām / 22
Verse: 23    
vidyutstanayitnuvarjam / 23
Verse: 24    
ardʰapañcamānmāsānadʰītya pauṣīmutsargaḥ / 24
Verse: 25    
tata ūrdʰvamabʰrānadʰyāyaḥ / 25
Verse: 26    
vidyutstanayitnupr̥ṣiteṣu ca / 26
Verse: 27    
trisannipāte trisandʰyam / 27
Verse: 28    
aṣṭakāmamāvāsyāṃ cāturmāsīrudagayane ca pakṣiṇīṃ rātrīm / 28
Verse: 29    
sabrahmacāriṇi ca prete / 29
Verse: 30    
ulkāpāte bʰūmicale jyotiṣoścopasarga eteṣvākālikaṃ vidyāt / 30
Verse: 31    
kārṣvaṃ tu kaṭʰakautʰumāḥ / 31


iti dvitīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.