TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 13
Previous part

Khanda: 3 
Verse: 1    āśvayujīṃ rudrāya pāyasaḥ / 1
Verse: 2    
nastoka iti juhuyāt / 2
Verse: 3    
payasyavanayedājyaṃ tatpr̥ṣātakam / 3
Verse: 4    
tenābʰyāgatā ukṣedā no mitrāvaruṇeti / 4
Verse: 5    
vatsāṃśca mātr̥bʰissaha vāsayet tāṃ rātrim / 5
Verse: 6    
navayajñe pāyasa ʰʰndrāgnaḥ / 6
Verse: 7    
śatāyudʰāyeti catasr̥bʰirājyaṃ juhuyādupariṣṭāt / 7
Verse: 8    
agniḥ prāśnātviti ca / 8
Verse: 9    
tasya śeṣaṃ prāśnīyuryāvanta upetāḥ / 9
Verse: 10    
upastīryāpo dvirnavasyāvadyet / 10
Verse: 11    
trirbʰr̥gūṇām / 11
Verse: 12    
apāṃ copariṣṭāt / 12
Verse: 13    
bʰadrānna ityasaṃkʰādya pragirettristriḥ / 13
Verse: 14    
etamu tyamiti yavānām / 14
Verse: 15    
amosīti mukʰyān prāṇānabʰimr̥śet / 15
Verse: 16    
āgrahāyaṇakarma śrāvaṇena vyākʰyātam / 16
Verse: 17    
namaḥ pr̥tʰivyā iti na japet / 17
Verse: 18    
pradoṣe pāyasasya juhuyāt pratʰameti / 18
Verse: 19    
nyañcau pāṇī kr̥tvā pratikṣatra iti japet / 19
Verse: 20    
paścādagneḥ svastaramudagagraistr̥ṇairudakpravaṇamāstīrya tasminnāstaraṇe gr̥hapatirāste / 20
Verse: 21    
anupūrvamitare / 21
Verse: 22    
anantarā bʰāryā putrāśca / 22
Verse: 23    
nyañcau pāṇī kr̥tvā syoneti gr̥hapatirjapet / 23
Verse: 24    
samāptāyāṃ dakṣiṇaiḥ pārśvaissaṃviśeyustristrirabʰyātmamāvr̥tya / 24
Verse: 25    
svastyayanāni kuryuḥ / 25
Verse: 26    
tato yatʰārtʰaṃ syāt / 26
Verse: 27    
ūrdʰvamāgrahāyaṇyāstisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate / 27
Verse: 28    
tāsu stʰālīpākāḥ / 28
Verse: 29    
aṣṭau cāpūpāḥ prayamāyām / 29
Verse: 30    
tānaparivartayan kapāle śrapayet / 30
Verse: 31    
uttamāyāṃ śākamanvāhārye / 31
Verse: 32    
aṣṭakāyai svāheti juhuyāt / 32


iti tr̥tīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.