TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 13
Khanda: 3
Verse: 1
āśvayujīṃ
rudrāya
pāyasaḥ
/ 1
Verse: 2
mā
nastoka
iti
juhuyāt
/ 2
Verse: 3
payasyavanayedājyaṃ
tatpr̥ṣātakam
/ 3
Verse: 4
tenābʰyāgatā
gā
ukṣedā
no
mitrāvaruṇeti
/ 4
Verse: 5
vatsāṃśca
mātr̥bʰissaha
vāsayet
tāṃ
rātrim
/ 5
Verse: 6
navayajñe
pāyasa
ʰʰndrāgnaḥ
/ 6
Verse: 7
śatāyudʰāyeti
catasr̥bʰirājyaṃ
juhuyādupariṣṭāt
/ 7
Verse: 8
agniḥ
prāśnātviti
ca
/ 8
Verse: 9
tasya
śeṣaṃ
prāśnīyuryāvanta
upetāḥ
/ 9
Verse: 10
upastīryāpo
dvirnavasyāvadyet
/ 10
Verse: 11
trirbʰr̥gūṇām
/ 11
Verse: 12
apāṃ
copariṣṭāt
/ 12
Verse: 13
bʰadrānna
ityasaṃkʰādya
pragirettristriḥ
/ 13
Verse: 14
etamu
tyamiti
vā
yavānām
/ 14
Verse: 15
amosīti
mukʰyān
prāṇānabʰimr̥śet
/ 15
Verse: 16
āgrahāyaṇakarma
śrāvaṇena
vyākʰyātam
/ 16
Verse: 17
namaḥ
pr̥tʰivyā
iti
na
japet
/ 17
Verse: 18
pradoṣe
pāyasasya
juhuyāt
pratʰameti
/ 18
Verse: 19
nyañcau
pāṇī
kr̥tvā
pratikṣatra
iti
japet
/ 19
Verse: 20
paścādagneḥ
svastaramudagagraistr̥ṇairudakpravaṇamāstīrya
tasminnāstaraṇe
gr̥hapatirāste
/ 20
Verse: 21
anupūrvamitare
/ 21
Verse: 22
anantarā
bʰāryā
putrāśca
/ 22
Verse: 23
nyañcau
pāṇī
kr̥tvā
syoneti
gr̥hapatirjapet
/ 23
Verse: 24
samāptāyāṃ
dakṣiṇaiḥ
pārśvaissaṃviśeyustristrirabʰyātmamāvr̥tya
/ 24
Verse: 25
svastyayanāni
kuryuḥ
/ 25
Verse: 26
tato
yatʰārtʰaṃ
syāt
/ 26
Verse: 27
ūrdʰvamāgrahāyaṇyāstisrastāmisrāṣṭamyo
'ṣṭakā
ityācakṣate
/ 27
Verse: 28
tāsu
stʰālīpākāḥ
/ 28
Verse: 29
aṣṭau
cāpūpāḥ
prayamāyām
/ 29
Verse: 30
tānaparivartayan
kapāle
śrapayet
/ 30
Verse: 31
uttamāyāṃ
śākamanvāhārye
/ 31
Verse: 32
aṣṭakāyai
svāheti
juhuyāt
/ 32
iti
tr̥tīyaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.