TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 17
Previous part

Khanda: 2 
Verse: 1    ardʰamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam / 1
Verse: 2    
tasya kaṇānaparāsu sandʰyāsu pratyaggrāmāt stʰaṇḍilamupalipya bʰalāyeti juhuyādbʰallāyeti ca / 2
Verse: 3    
evamevāparasmiṃstāmisrādau / 3
Verse: 4    
brahmavaryamāsamāpteḥ / 4
Verse: 5    
ācitaśataṃ bʰavati / 5
Verse: 6    
gaure bʰūmibʰāge brāhmaṇo lohite kṣatriyaḥ kr̥ṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśamaniriṇamaśuṣkam / 6
Verse: 7    
yatrodakaṃ pratyagudīcīṃ pravarteta / 7
Verse: 8    
akṣīriṇaḥ kaṇḍakinaḥ kaṭukāścātrauṣadʰayo na syuḥ / 8
Verse: 9    
darbʰasaṃmitaṃ brahmavarcasyam / 9
Verse: 10    
br̥hattr̥ṇairbalyam / 10
Verse: 11    
mr̥dutr̥ṇaiḥ paśavyam / 11
Verse: 12    
yatra svayaṃ kr̥tāḥ śvabʰrāssarvato 'bʰimukʰāḥ syuḥ / 12
Verse: 13    
prāgdvāraṃ dʰanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram / 13
Verse: 14    
asaṃlokī syāt / 14
Verse: 15    
payaso haviḥ / 15
Verse: 16    
kr̥ṣṇā ca gauḥ / 16
Verse: 17    
ajo śvetaḥ pāyasa eva / 17
Verse: 18    
madʰye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagr̥hītaṃ juhuyādvāstoṣpata iti / 18
Verse: 19    
yāśca parāḥ / 19
Verse: 20    
saptālakṣmīnirṇode tābʰiśca / 20
Verse: 21    
hutvā diśāṃ balīn nayet / 21
Verse: 22    
avāntaradiśāṃ cordʰvāvācibʰyāṃ ca / 22
Verse: 23    
evaṃ saṃvatsare saṃvatsare navayajñayorvā / 23
Verse: 24    
vaśaṃgamāvityetābʰyāmāhutī juhuyādyamiccʰedvaśamāyāntaṃ tasya nāma gr̥hītvā 'sāviti vaśī hāsya bʰavati / 24


iti dvitīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.