TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 17
Khanda: 2
Verse: 1
ardʰamāsavratī
tāmisrādau
brāhmaṇānāśayet
vrīhikaṃsaudanam
/ 1
Verse: 2
tasya
kaṇānaparāsu
sandʰyāsu
pratyaggrāmāt
stʰaṇḍilamupalipya
bʰalāyeti
juhuyādbʰallāyeti
ca
/ 2
Verse: 3
evamevāparasmiṃstāmisrādau
/ 3
Verse: 4
brahmavaryamāsamāpteḥ
/ 4
Verse: 5
ācitaśataṃ
bʰavati
/ 5
Verse: 6
gaure
bʰūmibʰāge
brāhmaṇo
lohite
kṣatriyaḥ
kr̥ṣṇe
vaiśyo
'vasānaṃ
joṣayet
samaṃ
lomaśamaniriṇamaśuṣkam
/ 6
Verse: 7
yatrodakaṃ
pratyagudīcīṃ
pravarteta
/ 7
Verse: 8
akṣīriṇaḥ
kaṇḍakinaḥ
kaṭukāścātrauṣadʰayo
na
syuḥ
/ 8
Verse: 9
darbʰasaṃmitaṃ
brahmavarcasyam
/ 9
Verse: 10
br̥hattr̥ṇairbalyam
/ 10
Verse: 11
mr̥dutr̥ṇaiḥ
paśavyam
/ 11
Verse: 12
yatra
vā
svayaṃ
kr̥tāḥ
śvabʰrāssarvato
'bʰimukʰāḥ
syuḥ
/ 12
Verse: 13
prāgdvāraṃ
dʰanyaṃ
yaśasyaṃ
codagdvāraṃ
putryaṃ
paśavyaṃ
ca
dakṣiṇāpaścimadvāre
sarve
kāmā
anudvāraṃ
gehadvāram
/ 13
Verse: 14
asaṃlokī
syāt
/ 14
Verse: 15
payaso
haviḥ
/ 15
Verse: 16
kr̥ṣṇā
ca
gauḥ
/ 16
Verse: 17
ajo
vā
śvetaḥ
pāyasa
eva
vā
/ 17
Verse: 18
madʰye
veśmano
vasāṃ
pāyasaṃ
cājyena
miśramaṣṭagr̥hītaṃ
juhuyādvāstoṣpata
iti
/ 18
Verse: 19
yāśca
parāḥ
/ 19
Verse: 20
saptālakṣmīnirṇode
tābʰiśca
/ 20
Verse: 21
hutvā
diśāṃ
balīn
nayet
/ 21
Verse: 22
avāntaradiśāṃ
cordʰvāvācibʰyāṃ
ca
/ 22
Verse: 23
evaṃ
saṃvatsare
saṃvatsare
navayajñayorvā
/ 23
Verse: 24
vaśaṃgamāvityetābʰyāmāhutī
juhuyādyamiccʰedvaśamāyāntaṃ
tasya
nāma
gr̥hītvā
'sāviti
vaśī
hāsya
bʰavati
/ 24
iti
dvitīyaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.