TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 18
Previous part

Khanda: 3 
Verse: 1    ardʰamāsavratī paurṇamāsyāṃ rātrau śaṃkuśataṃ juhuyādekākṣaryayāyasānvayakāmaḥ / 1
Verse: 2    
kʰādirānāyuṣkāmo 'tʰāparam / 2
Verse: 3    
prāṅvodaṅvā grāmānniṣkramya stʰaṇḍilaṃ samūhya parvate ''raṇyairgomayaistāpayitvā 'ṅgārānapohyāsyena juhuyāt / 3
Verse: 4    
dvādaśa grāmā jvalite / 4
Verse: 5    
tryavarā dʰūme / 5
Verse: 6    
kambūkān sāyaṃprātarjuhuyānnāsya vr̥ttiḥ kṣīyate / 6
Verse: 7    
idamahamimamiti paṇyahomaṃ juhuyāt / 7
Verse: 8    
pūrṇahomaṃ yajanīye juhuyāt / 8
Verse: 9    
indrāmavadāditi sahāyakāmaḥ / 9
Verse: 10    
aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpatʰe samiddʰyāgnimaudumbara idʰmaḥ syāt sruvacamasau ca juhuyādannaṃ iti śrīrvā iti / 10
Verse: 11    
grāme tr̥tīyāmannasyeti / 11
Verse: 12    
ādʰipatyaṃ prāpnoti / 12
Verse: 13    
upatāpinīṣu goṣṭʰe pāyasaṃ juhuyāt / 13
Verse: 14    
akṣeme patʰi vastradaśānāṃ grantʰīnkuryāt sahāyināṃ ca svastyayanāni / 14
Verse: 15    
kṣudʰe svāhetyetābʰyāmāhutisahasraṃ juhuyādācitasahasrakāmaḥ / 15
Verse: 16    
vatsamitʰunayoḥ purīṣeṇa paśukāmo 'vimitʰunayoḥ kṣudrapaśukāmaḥ / 16
Verse: 17    
haritagomayena sāyamprātarjuhuyād nāsya vr̥ttiḥ kṣīyate / 17


iti tr̥tīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.