TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 19
Khanda: 4
Verse: 1
viṣavatā
daṣṭamadbʰirabʰyukṣan
japenmā
bʰaiṣīriti
/ 1
Verse: 2
snātakassaviśan
vaiṇavaṃ
daṇḍamupanidadʰyātturagopāyeti
svastyayanam
/ 2
Verse: 3
hatasta
iti
krimivantaṃ
deśamadbʰirabʰyukṣañjapet
/ 3
Verse: 4
paśūnāṃ
cedaparāhne
sītāloṣṭamāhr̥tya
tasya
prātaḥ
pāṃsubʰiḥ
pratiṣkirañjapet
/ 4
Verse: 5
madʰuparkaṃ
pratigr̥hīṣyannidamahamimāmiti
pratitiṣṭʰan
japet
/ 5
Verse: 6
arhayatsu
vā
/ 6
Verse: 7
viṣṭarapādyārgʰyācamanīyamadʰuparkāṇāmekaikaṃ
trirvedayante
/ 7
Verse: 8
gāṃ
ca
/ 8
Verse: 9
udañcaṃ
viṣṭaramāstīrya
yā
oṣadʰīrityadʰyāsīta
/ 9
Verse: 10
pādayordvitīyayā
dvau
cet
/ 10
Verse: 11
apaḥ
paśyet
yato
devīriti
/ 11
Verse: 12
savyaṃ
pādamavasiñcet
savyamiti
/ 12
Verse: 13
dakṣiṇaṃ
dakṣiṇamiti
/ 13
Verse: 14
ubʰau
śeṣeṇa
/ 14
Verse: 15
annasya
rāṣṭrirasītyargʰyaṃ
pratigr̥hṇīyāt
/ 15
Verse: 16
yaśo
'sītyācamanīyam
/ 16
Verse: 17
yaśaso
yaśo
'sīti
madʰuparkam
/ 17
Verse: 18
triḥ
pibedyaśaso
mahasaḥ
śriyā
iti
/ 18
Verse: 19
tūṣṇīṃ
caturtʰam
/ 19
Verse: 20
bʰūho
'pipāya
brāhmaṇāyoccʰiṣṭaṃ
dadyāt
/ 20
Verse: 21
gāṃ
veditāmanumantrayeta
muñca
gāmityamuṣya
cetyarhayiturnāmabrūyāt
/ 21
Verse: 22
evamayajñe
/ 22
Verse: 23
kuruteti
yajñe
/ 23
Verse: 24
ācārya
r̥tvik
snātako
rājā
vivāhyaḥ
priya
iti
ṣaḍargʰyāḥ
/ 24
Verse: 25
pratisaṃvatsarānarhayet
/ 25
Verse: 26
punaryajñavivāhayośca
punaryajñavivāhayośca
/ 26
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.