TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 19
Previous part

Khanda: 4 
Verse: 1    viṣavatā daṣṭamadbʰirabʰyukṣan japenmā bʰaiṣīriti / 1
Verse: 2    
snātakassaviśan vaiṇavaṃ daṇḍamupanidadʰyātturagopāyeti svastyayanam / 2
Verse: 3    
hatasta iti krimivantaṃ deśamadbʰirabʰyukṣañjapet / 3
Verse: 4    
paśūnāṃ cedaparāhne sītāloṣṭamāhr̥tya tasya prātaḥ pāṃsubʰiḥ pratiṣkirañjapet / 4
Verse: 5    
madʰuparkaṃ pratigr̥hīṣyannidamahamimāmiti pratitiṣṭʰan japet / 5
Verse: 6    
arhayatsu / 6
Verse: 7    
viṣṭarapādyārgʰyācamanīyamadʰuparkāṇāmekaikaṃ trirvedayante / 7
Verse: 8    
gāṃ ca / 8
Verse: 9    
udañcaṃ viṣṭaramāstīrya oṣadʰīrityadʰyāsīta / 9
Verse: 10    
pādayordvitīyayā dvau cet / 10
Verse: 11    
apaḥ paśyet yato devīriti / 11
Verse: 12    
savyaṃ pādamavasiñcet savyamiti / 12
Verse: 13    
dakṣiṇaṃ dakṣiṇamiti / 13
Verse: 14    
ubʰau śeṣeṇa / 14
Verse: 15    
annasya rāṣṭrirasītyargʰyaṃ pratigr̥hṇīyāt / 15
Verse: 16    
yaśo 'sītyācamanīyam / 16
Verse: 17    
yaśaso yaśo 'sīti madʰuparkam / 17
Verse: 18    
triḥ pibedyaśaso mahasaḥ śriyā iti / 18
Verse: 19    
tūṣṇīṃ caturtʰam / 19
Verse: 20    
bʰūho 'pipāya brāhmaṇāyoccʰiṣṭaṃ dadyāt / 20
Verse: 21    
gāṃ veditāmanumantrayeta muñca gāmityamuṣya cetyarhayiturnāmabrūyāt / 21
Verse: 22    
evamayajñe / 22
Verse: 23    
kuruteti yajñe / 23
Verse: 24    
ācārya r̥tvik snātako rājā vivāhyaḥ priya iti ṣaḍargʰyāḥ / 24
Verse: 25    
pratisaṃvatsarānarhayet / 25
Verse: 26    
punaryajñavivāhayośca punaryajñavivāhayośca / 26


Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.