TITUS
Black Yajur-Veda: Apastamba-Grhya-Sutra
Part No. 3
Previous part

Khanda: 3 
tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    magʰābʰirgāvo gr̥hyante \ 1 \
Sentence: 2    
pʰalgunībʰyāṃ vyūhyate \ 2 \
Sentence: 3    
yāṃ kāmayeta duhitaraṃ priyā syāditi tāṃ niṣṭyāyāṃ dadyāt priyaiva bʰavati neva tu punarāgaccʰatīti brāhmaṇavekṣo vidʰiḥ \ 3 \
Sentence: 4    
invakāśabdo mr̥gaśirasi \ 4 \
Sentence: 5    
niṣṭyāśabdassvātau \ 5 \
Sentence: 6    
vivāhe gauḥ \ 6 \
Sentence: 7    
gr̥heṣu gauḥ \ 7 \
Sentence: 8    
tayā varamatitʰivadarhayet \ 8 \
Sentence: 9    
yo 'syāpacitastamitarayā \ 9 \
Sentence: 10    
etāvadgorālambʰanamatitʰiḥ pitaro vivāhaśca \10\
Sentence: 11    
suptāṃ rundantīṃ niṣkrāntāṃ varaṇe parivarjayet \11\
Sentence: 12    
dattāṃ guptāṃ dyotāmr̥ṣabʰāṃ śarabʰāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet \12\
Sentence: 13    
nakṣatranāmā nadīnāmā vr̥kṣanāmāca garhitāḥ \13\
Sentence: 14    
sarvāśca repʰalakāropāntā varaṇe parivarjayet \14\
Sentence: 15    
śaktiviṣaye dravyāṇi praticcʰannānyupanidʰāya brūyādupaspr̥śeti \15\
Sentence: 16    
nānā bījāni saṃsr̥ṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakr̥ccʰmaśānaloṣṭamiti \16\
Sentence: 17    
pūrveṣāmupasparśane yatʰāliṅgamr̥ddʰiḥ \17\
Sentence: 18    
uttamaṃ paricakṣate \18\
Sentence: 19    
bandʰuśīlalakṣaṇasampannāmarogāmupayaccʰeta \19\
Sentence: 20    
bandʰuśīlalakṣaṇasampannaśśrutavānaroga iti varasampat \20\
Sentence: 21    
yasyāṃ manaścakṣuṣornibandʰastasyāmr̥ddʰirnetaradādriyetetyeke \21\


Sentence: col. 
ityāpastambīye gr̥hyapakṣe tr̥tīyaḥ kʰaṇḍaḥ

samāptaśca pratʰamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.