TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 7
Previous part

Paragraph: 7 
Sentence: 1    navāratni tiryaksaptaviṃśatirudagāyatamiti sadaso vijñāyate \ aṣṭādaśetyekeṣām \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰapañcamaiḥ śroṇyaṃsānnirharet \1\
Sentence: 2    
prādeśamukʰāḥ prādeśāntarālā bʰavantītyuparavāṇāṃ vijñāyate \ aratnimātraṃ caturaśraṃ vihr̥tya sraktiṣu śaṅkūnnihatyārdʰaprādeśena taṃ parilikʰet śrutisāmartʰyāt \2\
Sentence: 3    
vyāyāmamātrī bʰavatīti gārhapatyacitervijñāyate \ caturaśretyekeṣām \ parimaṇḍaletyekeṣām \3\
Sentence: 4    
karaṇaṃ vyāyāmasya tr̥tīyāyāmaṃ saptamavyāsaṃ kārayet \ ekaviṃśatirbʰavanti \ prāgāyamaḥ pratʰame prastāre 'parasminnudagāyāmāḥ \4\
Sentence: 5    
maṇḍalāyāṃ mr̥do dehaṃ kr̥tvā madʰye śaṅkuṃ nihatyārdʰavyāyāmena saha maṇḍalaṃ parilikʰet \ tasminścaturaśramavadadʰyādyāvatsaṃbʰavettannavadʰā vyavalikʰya traidʰamekaikaṃ pradʰikaṃ vibʰajet \5\
Sentence: 6    
upadʰāne caturaśrasyāvāntaradeśānprati sraktīssaṃpādayet \ madʰyānītarasminprastāre \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \6\
Sentence: 7    
piśīlamātrā bʰavantīti dʰiṣṇyānāṃ vijñāyate \ caturaśrā ityekeṣām \ parimaṇḍalā ityekeṣām \7\
Sentence: 8    
mr̥do dehānkr̥tvā āgnīdʰrīyaṃ navadʰā vyavalikʰya ekasyāsstʰāne 'śmānamupadadʰyāt \ yatʰāsaṃkʰyamitarānvyavalikʰya yatʰāyogamupadadʰyāt \8\ \\7\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.