TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 8
Previous part

Paragraph: 8 
Sentence: 1    bʰavatīva kʰalu eṣa yo 'gniṃ cinuta iti vijñāyate \ vayasāṃ eṣa pratimayā cīyata ityākr̥ticodanā pratyakṣavidʰānādvā \1\
Sentence: 2    
yāvadāmnātena veṇunā catura ātmani puruṣānavamimīte \ puruṣaṃ dakṣiṇe pakṣe puruṣaṃ puccʰe puruṣamuttare \ aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ vardʰayati \ evamuttarata uttaram \ prādeśena vitastyā paścāt puccʰam \2\
Sentence: 3    
ekavidʰaḥ pratʰamo 'gnirdvividʰaḥ dvitīyastrividʰastr̥tīyaḥ \ ta evameva ādyantyaikaśatavidʰāt \3\
Sentence: 4    
tadu ha vai saptavidʰameva cinvīta \ saptavidʰo vāva prakr̥to 'gniḥ \ tata ūrdʰvamekottarāniti vijñāyate \4\
Sentence: 5    
ekavidʰaprabʰr̥tīnāṃ na pakṣapuccʰāni bʰavanti \ saptavidʰavākyaśeṣatvāccʰrutivipratiṣedʰācca \5\
Sentence: 6    
aṣṭavidʰaprabʰr̥tīnāṃ yadanyatsaptabʰyastatsaptadʰā vibʰajya pratipuruṣamāveśayet \ ākr̥tivikārasyāśrutatvāt \6\
Sentence: 7    
puruṣamātreṇa vimimīte veṇunā vimimīte iti vijñāyate \7\ \\8\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.