TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 9
Previous part

Paragraph: 9 
Sentence: 1    yāvānyajamāna ūrdʰvabāhustāvadantarāle venoścʰidre karoti madʰye tr̥tīyam \ apareṇa yūpāvaṭadeśamanupr̥ṣṭʰyaṃ veṇuṃ nidʰāya cʰidreṣu śaṅkūnnihatya unmucyāparābʰyāṃ dakṣiṇāprākparilikʰedantāt \ unmucya pūrvasmādaparasmin pratimucya dakṣiṇā pratyakparilikʰedantāt \ unmucya veṇuṃ madʰyame śaṅkāvantyaṃ veṇoścʰidraṃ pratimucyoparyuparilekʰāsamaraṃ dakṣiṇā veṇuṃ nidʰāyāntye cʰidre śaṅkuṃ nihatya tasminmadʰyamaṃ veṇoścʰidraṃ pratimucya lekʰāntayoritare pratiṣṭʰāpya cʰidrayośśaṅkū nihanti \ sa puruṣaścaturaśraḥ \1\
Sentence: 2    
evaṃ pradakṣiṇaṃ catura ātmani puruṣānavamimīte \ puruṣaṃ dakṣiṇe pakṣe puruṣaṃ puccʰe puruṣamuttare \ aratninā dakṣiṇato dakṣiṇamityuktam \2\
Sentence: 3    
pr̥ṣṭʰyāto puruṣamātrasyākṣṇayā veṇuṃ nidʰāya pūrvasminnitaram \ tābʰyāṃ dakṣiṇaṃ aṃsaṃ nirharet \ viparyasya śroṇī \ pūrvavaduttaramaṃsam \3\
Sentence: 4    
rajjvā vimāyottaravedinyāyena veṇunā vimimīte \4\
Sentence: 5    
sapakṣapuccʰeṣu vidʰābʰyāse 'pacaye ca vidʰāsaptamakaraṇīṃ puruṣastʰānīyāṃ kr̥tvā viharet \5\
Sentence: 6    
karaṇānīṣṭakānāṃ puruṣasya pañcamena kārayet \ tāsāmevaikato 'dʰyardʰāstaddvitīyam \ paruṣasya pañcamo bʰāga ekataḥ prādeśa ekataḥ tattr̥tīyam \ sarvataḥ prādeśastaccaturtʰam \ samacaturaśrāḥ pañcadaśabʰāgīyāstatpañcamam \6\
Sentence: 7    
ūrdʰvapramāṇamiṣṭakānāṃ jānoḥ pañcamena kārayedardʰena nākasadāṃ pañcacoḍānāṃ ca \7\
Sentence: 8    
yatpacyamānānāṃ pratihraseta purīṣeṇa tatsaṃpūrayedaniyataparimāṇatvāt purīṣasya \8\ \\9\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.