TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 10
Previous part

Paragraph: 10 
Sentence: 1    upadʰāne 'dʰyardʰā daśa purastāt pratīcīrātmanyupadadʰāti \ daśa paścātprācīḥ \ pañca pañca pakṣāgrayoḥ \ pakṣāpyayayośca viśayāḥ tāsāmardʰeṣṭakāmātrāṇi pakṣayorbʰavanti \ pañca pañca puccʰaparśvayordakṣiṇā \ udīcīśca \1\
Sentence: 2    
puccʰe prādeśamupadʰāya sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \2\
Sentence: 3    
pañcadaśabʰāgīyābʰiḥ saṃkʰyāṃ pūrayet \3\
Sentence: 4    
aparasminprastāre 'dʰyardʰā daśa dakṣiṇata udīcīrātmanyupadadʰāti \ daśottarato dakṣiṇā \ yatʰā pratʰame prastāre pakṣau tatʰā puccʰam \ yatʰā puccʰaṃ tatʰā pakṣau \ viparītā apyaye \4\
Sentence: 5    
sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \5\
Sentence: 6    
pañcadaśabʰāgīyābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīṣet \6\
Sentence: 7    
pañca citayo bʰavanti \ pañcabʰiḥ purīṣairabʰyūhatīti purīṣāntā citiḥ artʰāntaratvātpurīṣasya \7\
Sentence: 8    
jānudagʰnaṃ sāhasraṃ cinvīta pratʰamaṃ cinvānaḥ \ nābʰidagʰnaṃ dviṣāhasraṃ dvitīyamāsyadagʰnaṃ triṣāhasraṃ tr̥tīyamuttaramuttaraṃ jyāyāṃsam \ mahāntaṃ br̥hantamaparimitaṃ svargakāmaścinvīteti vijñāyate \8\
Sentence: 9    
dviṣāhasre dviprastārāścitayo bʰavanti \ trīṣāhasra triprastārāścaturtʰaprabʰr̥tiṣvāhāreṣu nityamiṣṭakāparimāṇam \9\
Sentence: 10    
vijñāyate ca na jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti \10\ \\10\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.