TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 11
Previous part

Paragraph: 11 
Sentence: 1    caturaśrābʰiragniṃ cinuta iti vijñāyate \ samacaturaśrā anupapadatvāccʰabdasya \1\
Sentence: 2    
pādamātryo bʰavanti aratnimātryo bʰavantyūrvastʰimātryo bʰavantyaṇūkamātryo bʰavantīti vijñāyate \2\
Sentence: 3    
caturbʰāgīyamaṇūkam \ pañcama bʰāgīyāratniḥ \ tatʰorvastʰi \3\
Sentence: 4    
pādeṣṭakā pādamātrī \ tatra yatʰākāmī śabdārtʰasya viśayitvāt \4\
Sentence: 5    
upadʰāne 'ṣṭāvaṣṭau pādeṣṭakāścaturbʰāgīyānāṃ pakṣāgrayornidadʰyāt \ sandʰyośca tadvadātmānaṃ ṣaḍaṅgulāvetāḥ \ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīśca \5\
Sentence: 6    
sandʰyantarāle pañcabʰāgīyāssapādāḥ \6\
Sentence: 7    
puccʰe prādeśamupadʰāya sarvamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \7\
Sentence: 8    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \8\
Sentence: 9    
aparasminprastāre puccʰāpyaye pañcamabʰāgīyā viśayāḥ \ ātmani caturdaśabʰiḥ pādairyatʰāyogaṃ upadadʰyāt \9\
Sentence: 10    
sarvamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \10\
Sentence: 11    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \11\ \\11\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.