TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 12
Previous part

Paragraph: 12 
Sentence: 1    ekavidʰaprabʰr̥tīnāṃ karaṇīnāṃ dvādaśena trayodaśenetīṣṭakāḥ kārayet \ pādeṣṭakāśca \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \1\
Sentence: 2    
ekavidʰaprabʰr̥tīnāṃ pratʰamāhāreṇa dvitīyena tr̥tīyeneti yoyujyeta \ sarveṣāṃ yatʰā śrutisaṃkʰyā tatʰordʰvapramāṇam \2\
Sentence: 3    
kāmyā guṇavikārāḥ guṇaśāstratvāt \3\
Sentence: 4    
praugaṃ cinvīta bʰrātr̥vyavāniti vijñāyate \4\
Sentence: 5    
yāvānagniḥ sāratniprādeśo dvistāvatīṃ bʰūmiṃ caturaśrāṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāccʰroṇī pratyālikʰet \ nityā praugam \5\
Sentence: 6    
karaṇāni cayanamityekavidʰoktam \ praugā iṣṭakāḥ kārayet \6\
Sentence: 7    
ubʰayataḥ praugaṃ cinvīta yaḥ kāmayeta prajātān bʰratr̥vyānnudeya pratijaniṣyamāṇāniti vijñāyate \7\
Sentence: 8    
yatʰā vimukʰe śakaṭe \ tāvadeva dīrgʰacaturaśraṃ vihr̥tya pūrvāparayoḥ karaṇyorardʰāttāvati dakṣiṇottarayornipātayet \ nityobʰayataḥ praugam \ praugacitoktam \8\
Sentence: 9    
ratʰacakracitaṃ cinvīta bʰrātr̥vyavāniti vijñāyate \9\
Sentence: 10    
yāvānagniḥ sāratniprādeśastāvatīṃ bʰūmiṃ parimaṇḍalāṃ kr̥tvā tasmiṃścaturaśramavadadʰyādyāvatsaṃbʰavet \10\ \\12\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.