TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 13
Previous part

Paragraph: 13 
Sentence: 1    tasya karaṇyā dvādaśeneṣṭakāḥ kārayet \1\
Sentence: 2    
tāsāṃ ṣaṭpradʰāvupadʰāya śeṣamaṣṭadʰā vibʰajet \2\
Sentence: 3    
upadʰāne caturaśrasyāvāntaradeśānpratisraktīssaṃpādayet \ madʰyānītarasminprastāre \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \3\
Sentence: 4    
droṇacitaṃ cinvītānnakāma iti vijñāyate \4\
Sentence: 5    
dvayāni tu kʰalu droṇāni caturaśrāṇi parimaṇḍalāni ca \5\
Sentence: 6    
tatra yatʰākāmī śabdārtʰyasya viśayitvāt \6\
Sentence: 7    
caturaśraṃ yasya guṇaśāstram \ sa caturaśraḥ \7\
Sentence: 8    
paścāttsarurbʰavatyanurūpatvāyeti vijñāyate \8\
Sentence: 9    
sarvasyā bʰūmerdaśamaṃ tsaruḥ \ tasya puccʰena nirhāra uktaḥ \9\
Sentence: 10    
tasya karaṇyā dvādaśeneṣṭakāḥ kārayedadʰyardʰāḥ pādeṣṭakāśca \10\
Sentence: 11    
upadʰāne 'dʰyardʰāḥ purastātpratīcirātmanyupadadʰāti \ tsarvagre śroṇyośca prācīḥ \11\
Sentence: 12    
sarvamagniṃ caturaśrābʰiḥ praccʰādayet \12\
Sentence: 13    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \13\
Sentence: 14    
aparasminprastāre 'dʰyardʰā dakṣiṇata udīcīrātmanyupadadʰātyuttarataśca dakṣiṇāḥ \ tsarupārśvayordakṣiṇā udīcīśca \14\
Sentence: 15    
sarvamagniṃ caturaśrābʰiḥ praccʰādayet \15\
Sentence: 16    
pādeṣṭakābʰiḥ saṃkʰyāṃ pūrayet \ vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \16\ \\13\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.