TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 14
Previous part

Paragraph: 14 
Sentence: 1    samūhyaṃ cinvīta paśukāma iti vijñāyate \1\
Sentence: 2    
samūhanniveṣṭakā upadadʰāti \2\
Sentence: 3    
dikṣu cātvālā bʰavanti \ tebʰyaḥ purīṣamabʰyuhatīti vijñāyate \3\
Sentence: 4    
paricāyyaṃ cinvīta grāmakāma iti vijñāyate \4\
Sentence: 5    
madʰyamāṃ svayamātr̥ṇṇāṃ pradakṣiṇamiṣṭakāgaṇaiḥ paricinoti \ sa paricāyyaḥ \5\
Sentence: 6    
upacāyyaṃ cinvīta grāmakāma iti vijñāyate \ paricāyyenoktaḥ \6\
Sentence: 7    
śmaśānacitaṃ cinvīta yaḥ kāmayeta pitr̥loka r̥dʰnuyāmiti vijñāyate \7\
Sentence: 8    
dvayāni tu kʰalu śmaśānāni caturaśrāṇi parimaṇḍalāni ca \8\
Sentence: 9    
tatra yatʰākāmī śabdārtʰasya viśayitvāt \9\
Sentence: 10    
caturaśraṃ yasya guṇaśāstram \ sa caturaśraḥ \ tsaruvarjaṃ droṇacitoktaḥ \10\
Sentence: 11    
cʰandaścitaṃ cinvīta paśukāma iti vijñāyate \11\
Sentence: 12    
sarvaiścʰandobʰiścinuyādityekam \ prākr̥tairityaparam \12\ \\14\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.