TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 15
Previous part

Paragraph: 15 
Sentence: 1    śyenacitaṃ cinvīta suvargakāma iti vijñāyate \1\
Sentence: 2    
vakrapakṣo vyastapuccʰo bʰavati \ paścātprāṅudūhati \ purastātpratyaṅudūhati \ evamiva hi vayasāṃ madʰye pakṣanirṇāmo bʰavatīti vijñāyate \2\
Sentence: 3    
yāvānagniḥ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \ prādeśaṃ caturtʰamātmanaścaturbʰāgīyāścāṣṭau \ tāsāṃ tisraḥ śiraḥ \ itaratpakṣayorvibʰajet \3\
Sentence: 4    
pañcāratniḥ puruṣaḥ \ caturaratnirvyāyāmaḥ \ caturviṃśatyaṅgulayo 'ratniḥ \ tadardʰaṃ prādeśa iti klr̥ptiḥ \4\
Sentence: 5    
ardʰadaśamā aratnayo 'ṅgulayaśca caturbʰāgona pakṣāyāmaḥ \5\
Sentence: 6    
dvipuruṣāṃ rajjumubʰayataḥ pāśaṃ karoti madʰye lakṣaṇam \ pakṣasyāparayoḥ koṭyorantau niyamya lakṣaṇena prācīnamāyaccʰedevaṃ purastāt \ sa nirṇāmaḥ \ etenottaraḥ pakṣo \ vyākʰyātaḥ \6\
Sentence: 7    
ātmā dvipuruṣāyāmo 'dʰyardʰapuruṣavyāsaḥ \7\
Sentence: 8    
puccʰe 'rdʰapuruṣavyāsaṃ puruṣaṃ pratīcīnamāyaccʰet \ tasya dakṣiṇato 'nyamuttarataśca \ tāvakṣṇayā vyavalikʰet \ yatʰā 'rdʰapuruṣo 'pyayesyāt \8\
Sentence: 9    
śirasyardʰapuruṣeṇa caturaśraṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāttāvati dakṣiṇottarayornipātayet \9\ \\15\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.