TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 16
Previous part

Paragraph: 17 
Sentence: 1    apyayān prati śroṇyaṃsānapaccʰindyāt \ evamiva hi śyenaḥ \1\
Sentence: 2    
karaṇaṃ puruṣasya pañcamāyāmaṃ ṣaṣṭʰavyāsaṃ kārayedyatʰāyoganataṃ tatpratʰamam \2\
Sentence: 3    
te dve prācī saṃhite \ taddvitīyam \3\
Sentence: 4    
pratʰamasya ṣaḍbʰāgamaṣṭama bʰāgena vardʰayet \ yatʰāyoganataṃ tattr̥tīyam \4\
Sentence: 5    
caturbʰāgīyā 'dʰyardʰā \ tasyāścaturbʰāgīyāmātramakṣṇayā bʰindyāt \ taccaturtʰam \5\
Sentence: 6    
caturbʰāgīyārdʰaṃ pañcamam \6\
Sentence: 7    
tasyākṣṇayā bʰedaḥ ṣaṣṭʰam \7\
Sentence: 8    
puruṣasya pañcamabʰāgaṃ daśabʰāgavyāsaṃ pratīcīnamāyaccʰet \ tasya dakṣiṇato 'nyamuttarataśca \ tāvakṣṇayā dakṣiṇāparayoḥ koṭyorālikʰet \ tatsaptamam \8\
Sentence: 9    
evamanyat \ uttaraṃ tūttarasyāḥ koṭyālikʰet tadaṣṭamam \9\
Sentence: 10    
caturbʰāgīyākṣṇayobʰayato bʰedo navamam \10\
Sentence: 11    
upadʰāne ṣaṣṭiḥ ṣaṣṭiḥ pakṣayoḥ pratʰamā udīcīrupadadʰyāt \11\
Sentence: 12    
puccʰapārśvayoraṣṭāvaṣṭau ṣaṣṭʰyayastisro 'gre tata ekāṃ tatastisraḥ tata ekām \12\
Sentence: 13    
puccʰāpyaye caturtʰyau viśaye \ tayośca paścātpañcamyāvanīkasaṃhīte \13\
Sentence: 14    
16 śeṣe daśa caturtʰyaḥ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīśca \1\
Sentence: 2    
śeṣe ca ṣaḍviṃśatiraṣṭau ṣaṣṭʰyaścatasraḥ pañcamyaḥ \2\
Sentence: 3    
śirasi caturtʰyau viśaye \ tayośca purastātprācyau \3\
Sentence: 4    
eṣa dviśataḥ prastāraḥ \4\
Sentence: 5    
aparasminprastāre pañca pañca nirṇāmayordvitīyāḥ \ apyayayośca tr̥tīyā ātmānamaṣṭabʰāgāvetāḥ \ śeṣe pañcacatvāriṃśatpratʰamāḥ prācīḥ \5\
Sentence: 6    
puccʰapārśvayoḥ pañca pañca saptamyaḥ \ dvitīyacaturtʰyoścānyatarataḥ pratisaṃhitāmekaikām \ śeṣe trayodaśāṣṭamyaḥ \6\
Sentence: 7    
śroṇyaṃseṣu cāṣṭau caturtʰyo dakṣiṇā udīcīśca \ śeṣe ca viṃśatistriṃśat ṣaṣṭʰya ekaṃ pañcamīm \7\
Sentence: 8    
śirasi caturtʰyau tayośca purastāccatasro navamyaḥ \8\
Sentence: 9    
eṣa dviśataprastāraḥ \9\
Sentence: 10    
vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \10\ \\17\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.