TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 17
Previous part

Paragraph: 18 
Sentence: 1    śyenacitaṃ cinvīta suvargakāma iti vijñāyate \1\
Sentence: 2    
vakrapakṣo vyastapuccʰo bʰavati \ paścātprāṅudūhati \ purastātpratyaṅudūhati \ evamivahi vayasāṃ madʰye pakṣanirṇāmo bʰavatīti vijñāyate \2\
Sentence: 3    
puruṣasya ṣoḍaśībʰirviṃśaśataṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \ tāsāṃ catvāriṃśadātmani tisraḥ śirasi pañcadaśa puccʰe ekatriṃśaddakṣiṇe pakṣe tatʰottare \3\
Sentence: 4    
adʰyardʰapuruṣastiryagdvāvāyāmata iti dīrgʰa caturaśraṃ vihr̥tya śroṇyaṃsebʰyo dve dve ṣoḍaśyau nirasyet \ catvāriṃśatpariśiṣyante \ sa ātmā \4\
Sentence: 5    
śirasyardʰapuruṣeṇa caturaśraṃ kr̥tvā pūrvasyāḥ karaṇyā ardʰāttāvati dakṣiṇottarayornipātayet \ tisraḥ pariśiṣyante taccʰiraḥ \5\
Sentence: 6    
puruṣastiryagdvāvāyāmataḥ ṣoḍaśabʰāgaśca dakṣiṇaḥ pakṣaḥ \ tatʰottaraḥ \6\
Sentence: 7    
pakṣāgre puruṣacaturtʰena catvāri caturaśrāṇi kr̥tvā tānyakṣṇayā vyavalikʰyārdʰāni nirasyet \ ekatriṃśatpariśiṣyante \7\
Sentence: 8    
pakṣāgramutsr̥jya madʰye pakṣasya prācīṃ lekʰāmālikʰet \ pakṣāpyaye puruṣaṃ niyamya puruṣānte nitodaṃ kuryāt \ nitodātprācīnaṃ puruṣānte nitodaṃ nitodayornānāntāvālikʰet \ tatpakṣanamanam \ etenottaraḥ pakṣo vyākʰyātaḥ \8\ \\18\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.