TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 18
Previous part

Paragraph: 19 
Sentence: 1    dvipuruṣaṃ paścādardʰapuruṣaṃ purastāccaturbʰāgonaḥ hpuruṣa āyāmo 'ṣṭādaśakaraṇyau pārśvayostāḥh pañcadaśa parigr̥hṇanti \ tatpuccʰam \1\
Sentence: 2    
ṣoḍaśīṃ caturbʰiḥ parigr̥hṇīyāt \ aṣṭamena tribʰiraṣṭamaiścaturtʰena caturtʰasaviśeṣeṇeti \2\
Sentence: 3    
ardʰeṣṭakāṃ tribʰirdvābʰyāṃ caturtʰābʰyāṃ caturtʰasaviśeṣeṇeti \3\
Sentence: 4    
pādeṣṭakāṃ tribʰiścaturtʰenaikaṃ caturtʰasaviśeṣārdʰābʰyāṃ ceti \4\
Sentence: 5    
pakṣeṣṭakāṃ caturbʰirdvābʰyāṃ caturtʰābʰyāṃ saptamābʰyāṃ ceti \5\
Sentence: 6    
pakṣamadʰyīyāṃ caturbʰirdvābʰyāṃ caturtʰābʰyāṃ dvisaptamābʰyāṃ ceti \6\
Sentence: 7    
pakṣāgrīyāṃ tribʰiścaturtʰenaikaṃ caturtʰasaptamābʰyāmekaṃ caturtʰasaviśeṣasaptamābʰyāṃ ceti \7\
Sentence: 8    
pakṣakaraṇyāḥ saptamaṃ tiryaṅmānī puruṣacaturtʰaṃ ca pārśvamānī \ tasyākṣṇayārajjvā karaṇaṃ prajr̥mbʰayet \ pakṣanamanyāḥ saptamena pʰalakāni namayet \8\
Sentence: 9    
upadʰāne catasraḥ pādeṣṭakāḥ purastāccʰirasi \ apareṇa śiraso 'pyayaṃ pañca \ pūrveṇa pakṣāpyayāvekādaśa \ apareṇaikādaśa pūrveṇa puccʰāpyayaṃ pañcāpareṇa pañca pañcadaśa puccʰāgre \9\ \\19\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.