TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 19
Previous part

Paragraph: 20 
Sentence: 1    catasraścatasraḥ pakṣāgrīyāḥ pakṣāgrayoḥ pakṣāpyayayośca viśayāḥ \1\
Sentence: 2    
ātmani catasr̥bʰiścatasr̥bʰiḥ ṣoḍaśībʰiryatʰāyogaṃ paryupadadʰyāt \2\
Sentence: 3    
catasraścatasraḥ pakṣamadʰyīyāḥ pakṣa madʰyayoḥ \ pakṣeṣṭakābʰiḥ prācībʰiḥ pakṣau praccʰādayet \3\
Sentence: 4    
avaśiṣṭaṃ ṣoḍaśībʰiḥ praccʰādayet \ antyā bāhyaviśeṣā anyatra śirasaḥ \4\
Sentence: 5    
aparasminprastāre purastāccʰirasi dve ṣoḍaśyau bāhyaviśeṣe upadadʰyāt \ te 'pareṇa dve viśaye abʰyantaraviśeṣe \5\
Sentence: 6    
dvābʰyāmardʰeṣṭakābʰyāṃ yatʰāyogaṃ paryupadadʰyāt \ bāhyaviśeṣābʰyāṃ parigr̥hṇīyāt \6\
Sentence: 7    
ātma karaṇīnāṃ sandʰiṣu ṣoḍaśyo bāhyaviśeṣā upadadʰyāt \7\
Sentence: 8    
catasraścatasro 'rdʰeṣṭakāḥ pakṣāgrayoḥ \ pakṣeṣṭakābʰirudīcībʰiḥ pakṣau praccʰādayet \8\
Sentence: 9    
tisrastisro 'rdʰeṣṭakāḥ puccʰapārśvayoḥ \9\
Sentence: 10    
avaśiṣṭaṃ ṣoḍaśībʰiḥ praccʰādayet \ antyā bāhyaviśeṣā anyatra puccʰāt \10\
Sentence: 11    
yaccaturaśraṃ tryaśraṃ saṃpadyetārdʰeṣṭakābʰiḥ pādeṣṭakābʰirvā praccʰādayet \ aṇukāḥ pañcadaśabʰāgīyānāṃ stʰāne \11\
Sentence: 12    
vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \12\ \\20\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.