TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 20
Previous part

Paragraph: 21 
Sentence: 1    kaṅkacidalajaciditi śyenacitā vyākʰyātau \1\
Sentence: 2    
evamiva hi śyenasya varṣīyāṃsau pakṣau puccʰādvakrau saṃnataṃ puccʰaṃ dīrgʰa ātmā 'maṇḍalaḥ śiraśca \ tasmāccʰrutisāmartʰyāt \ aśirasko 'nāmnānāt \2\
Sentence: 3    
vijñāyate ca \ kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣo 'muṣmiṃlloke saṃbʰaveyamiti vidyamāne katʰaṃ brūyāt \3\
Sentence: 4    
prākr̥tau vakrau pakṣau saṃnataṃ puccʰaṃ vikāraśravaṇādyatʰāprakr̥tyātmā 'vikārāt \4\
Sentence: 5    
yatʰo etaccʰyenacitaṃ cinvīteti yāvadāmnātaṃ sārūpyaṃ tadvyākʰyātam \5\
Sentence: 6    
tristāvo 'gnirbʰavatītyaśvamedʰe vijñāyate \6\
Sentence: 7    
tatra sarvābʰyāso 'viśeṣāt \7\
Sentence: 8    
dīrgʰacaturaśrāṇāṃ samāsena pakṣapuccʰānāṃ samāsa uktaḥ \8\
Sentence: 9    
ekaviṃśo 'gnirbʰavatītyaśvamedʰe vijñāyate \9\
Sentence: 10    
tatra puruṣābʰyāso nāratniprādeśānāṃ saṃkʰyāsaṃyogāt saṃkʰyāsaṃyogāt \10\ \\21\\


Sentence: col. 
ityāpastambaśulbasūtra


This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.