TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 17
Previous part

Paragraph: 17 
Verse: 1 
Sentence: a    vānaspatyāsi dakṣāya tvetyagnihotrahavanīmādatte /
Sentence: b    
veṣāya tveti śūrpam

Verse: 2 
Sentence: a    
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ityāhavanīye gārhapatye pratitapya yajamāna havirnirvapsyāmīty āmantrayate

Verse: 3 
Sentence: a    
pravasatyagne havirnirvapsyāmīti

Verse: 4 
Sentence: a    
urvantarikṣamanvihīti śakaṭāyābʰipravrajati

Verse: 5 
Sentence: a    
apareṇa gārhapatyaṃ prāgīṣamudagīṣaṃ naddʰayugaṃ śakaṭamavastʰitaṃ bʰavati vrīhimad yavamad

Verse: 6 
Sentence: a    
dʰūrasīti dakṣiṇāṃ yugadʰuramabʰimr̥śatyuttarāṃ

Verse: 7 
Sentence: a    
tvaṃ devānāmasi sasnitamamity uttarāmīṣām ālabʰya japati

Verse: 8 
Sentence: a    
viṣṇustvākraṃsteti savye cakre dakṣiṇaṃ pādam atyādʰāyāhrutam asi havirdʰānam ity ārohati

Verse: 9 
Sentence: a    
uru vātāyeti parīṇāhamapaccʰādya mitrasya tvā cakṣuṣā prekṣā iti puroḍāśīyān prekṣate

Verse: 10 
Sentence: a    
nirastaṃ rakṣo nirasto 'gʰaśaṃsa iti yadanyatpuroḍāśīyebʰyas tannirasyorjāya vaḥ payo mayi dʰehīty abʰimantrya daśahotāraṃ vyākʰyāya śūrpe pavitre nidʰāya tasminnagnihotrahavaṇyā havīṃṣi nirvapati tayā pavitravatyā

Verse: 11 
Sentence: a    
vrīhīn yavān

Verse: 12 
Sentence: a    
yaccʰantāṃ pañceti muṣṭiṃ gr̥hītvā sruci muṣṭim opya devasya tvety anudrutyāgnaye juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtʰam

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.