TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 17
Paragraph: 17
Verse: 1
Sentence: a
vānaspatyāsi
dakṣāya
tvetyagnihotrahavanīmādatte
/
Sentence: b
veṣāya
tveti
śūrpam
Verse: 2
Sentence: a
pratyuṣṭaṃ
rakṣaḥ
pratyuṣṭā
arātaya
ityāhavanīye
gārhapatye
vā
pratitapya
yajamāna
havirnirvapsyāmīty
āmantrayate
Verse: 3
Sentence: a
pravasatyagne
havirnirvapsyāmīti
Verse: 4
Sentence: a
urvantarikṣamanvihīti
śakaṭāyābʰipravrajati
Verse: 5
Sentence: a
apareṇa
gārhapatyaṃ
prāgīṣamudagīṣaṃ
vā
naddʰayugaṃ
śakaṭamavastʰitaṃ
bʰavati
vrīhimad
yavamad
vā
Verse: 6
Sentence: a
dʰūrasīti
dakṣiṇāṃ
yugadʰuramabʰimr̥śatyuttarāṃ
vā
Verse: 7
Sentence: a
tvaṃ
devānāmasi
sasnitamamity
uttarāmīṣām
ālabʰya
japati
Verse: 8
Sentence: a
viṣṇustvākraṃsteti
savye
cakre
dakṣiṇaṃ
pādam
atyādʰāyāhrutam
asi
havirdʰānam
ity
ārohati
Verse: 9
Sentence: a
uru
vātāyeti
parīṇāhamapaccʰādya
mitrasya
tvā
cakṣuṣā
prekṣā
iti
puroḍāśīyān
prekṣate
Verse: 10
Sentence: a
nirastaṃ
rakṣo
nirasto
'gʰaśaṃsa
iti
yadanyatpuroḍāśīyebʰyas
tannirasyorjāya
vaḥ
payo
mayi
dʰehīty
abʰimantrya
daśahotāraṃ
vyākʰyāya
śūrpe
pavitre
nidʰāya
tasminnagnihotrahavaṇyā
havīṃṣi
nirvapati
tayā
vā
pavitravatyā
Verse: 11
Sentence: a
vrīhīn
yavān
vā
Verse: 12
Sentence: a
yaccʰantāṃ
pañceti
muṣṭiṃ
gr̥hītvā
sruci
muṣṭim
opya
devasya
tvety
anudrutyāgnaye
juṣṭaṃ
nirvapāmīti
trir
yajuṣā
tūṣṇīṃ
caturtʰam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.