TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 18
Paragraph: 18
Verse: 1
Sentence: a
evam
uttaraṃ
yatʰādevatamagnīṣomābʰyām
iti
paurṇamāsyāṃ
/
Sentence: b
indrāgnibʰyām
ity
amāvāsyāyām
Verse: 2
Sentence: a
caturo
muṣṭīnnirupya
nirupteṣvanvopyedaṃ
devānām
iti
niruptānabʰimr̥śati
/
Sentence: b
idam
u
naḥ
sahety
avaśiṣṭān
Verse: 3
Sentence: a
spʰātyai
tvā
nārātyā
iti
niruptānevābʰimantryedam
ahaṃ
nirvaruṇasya
pāśād
ity
upaniṣkramya
svarabʰivyakʰyam
iti
prāṅ
prekṣate
Verse: 4
Sentence: a
suvarabʰivikʰyeṣam
iti
sarvaṃ
vihāramanuvīkṣate
/
Sentence: b
vaiśvānaraṃ
jyotirity
āhavanīyaṃ
svāhā
dyāvāpr̥tʰivībʰyām
iti
skannānabʰimantrya
dr̥ṃhantāṃ
duryā
dyāvāpr̥tʰivyor
iti
pratyavarohyorvantarikṣamanvihīti
harati
Verse: 5
Sentence: a
adityāstvopastʰe
sādayāmotyapareṇa
gārhapatyaṃ
yatʰādevatam
upasādayati
Verse: 6
Sentence: a
āhavanīyaṃ
vā
yadyāhavanīye
śrapayati
Verse: 7
Sentence: a
yadi
pātryā
nirvaped
dakṣiṇataḥ
spʰyamupadʰāya
tasyāṃ
sarvāñcʰakaṭamantrāñjapet
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.