TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 18
Previous part

Paragraph: 18 
Verse: 1 
Sentence: a    evam uttaraṃ yatʰādevatamagnīṣomābʰyām iti paurṇamāsyāṃ /
Sentence: b    
indrāgnibʰyām ity amāvāsyāyām

Verse: 2 
Sentence: a    
caturo muṣṭīnnirupya nirupteṣvanvopyedaṃ devānām iti niruptānabʰimr̥śati /
Sentence: b    
idam u naḥ sahety avaśiṣṭān

Verse: 3 
Sentence: a    
spʰātyai tvā nārātyā iti niruptānevābʰimantryedam ahaṃ nirvaruṇasya pāśād ity upaniṣkramya svarabʰivyakʰyam iti prāṅ prekṣate

Verse: 4 
Sentence: a    
suvarabʰivikʰyeṣam iti sarvaṃ vihāramanuvīkṣate /
Sentence: b    
vaiśvānaraṃ jyotirity āhavanīyaṃ svāhā dyāvāpr̥tʰivībʰyām iti skannānabʰimantrya dr̥ṃhantāṃ duryā dyāvāpr̥tʰivyor iti pratyavarohyorvantarikṣamanvihīti harati

Verse: 5 
Sentence: a    
adityāstvopastʰe sādayāmotyapareṇa gārhapatyaṃ yatʰādevatam upasādayati

Verse: 6 
Sentence: a    
āhavanīyaṃ yadyāhavanīye śrapayati

Verse: 7 
Sentence: a    
yadi pātryā nirvaped dakṣiṇataḥ spʰyamupadʰāya tasyāṃ sarvāñcʰakaṭamantrāñjapet

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.