TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 19
Paragraph: 19
Verse: 1
Sentence: a
saśūkāyāmagnihotrahavaṇyām
apa
ānīya
pūrvavadutpūyābʰimantrya
brahmanprokṣiṣyāmīti
brahmāṇamāmantrya
devasya
tvety
anudrutyāgnaye
vo
juṣṭaṃ
prokṣāmīti
yatʰādevataṃ
havistriḥ
prokṣannāgnimabʰiprokṣet
Verse: 2
Sentence: a
yaṃ
dviṣyāttasyābʰiprokṣet
Verse: 3
Sentence: a
uttānāni
pātrāṇi
paryāvartya
śundʰadʰvaṃ
daivyāya
karmaṇa
iti
triḥ
prokṣya
prokṣaṇīśeṣamagreṇa
gārhapatyaṃ
nidʰāya
devasya
tvā
savituḥ
prasava
iti
kr̥ṣṇājinam
ādāyāvadʰūtaṃ
rakṣo
'vadʰūtā
arātaya
ity
utkare
trir
avadʰūnotyūrdʰvagrīvaṃ
bahiṣṭādviśasanam
Verse: 4
Sentence: a
adityāstvagasīty
uttareṇa
gārhapatyamutkaradeśe
vā
pratīcīnagrīvam
uttaralomopastr̥ṇāti
Verse: 5
Sentence: a
purastāt
pratīcīm
bʰasadamupasamasyati
Verse: 6
Sentence: a
anutsr̥jan
kr̥ṣṇājinam
adʰiṣavaṇam
asīti
tasminn
ulūkʰalam
adʰivartayati
Verse: 7
Sentence: a
anutsr̥jann
ulūkʰalam
agnes
tanūrasīti
tasmin
havirāvapati
trir
yajuṣā
tūṣṇīm
caturtʰam
Verse: 8
Sentence: a
adrir
asi
vānaspatya
iti
musalam
ādāya
haviṣkr̥dehīti
triravahanti
/
Sentence: b
anavagʰnanvā
haviṣkr̥taṃ
hvayati
Verse: 9
Sentence: a
haviṣkr̥dehīti
brāhmaṇasya
haviṣkr̥dāgahīti
rājanyasya
haviṣkr̥dādraveti
vaiśyasya
haviṣkr̥dādʰāveti
śūdrasya
Verse: 10
Sentence: a
pratʰamaṃ
vā
sarveṣām
Verse: 11
Sentence: a
ava
rakṣo
divaḥ
sapatnaṃ
vadʰyāsamityavahanti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.