TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 19
Previous part

Paragraph: 19 
Verse: 1 
Sentence: a    saśūkāyāmagnihotrahavaṇyām apa ānīya pūrvavadutpūyābʰimantrya brahmanprokṣiṣyāmīti brahmāṇamāmantrya devasya tvety anudrutyāgnaye vo juṣṭaṃ prokṣāmīti yatʰādevataṃ havistriḥ prokṣannāgnimabʰiprokṣet

Verse: 2 
Sentence: a    
yaṃ dviṣyāttasyābʰiprokṣet

Verse: 3 
Sentence: a    
uttānāni pātrāṇi paryāvartya śundʰadʰvaṃ daivyāya karmaṇa iti triḥ prokṣya prokṣaṇīśeṣamagreṇa gārhapatyaṃ nidʰāya devasya tvā savituḥ prasava iti kr̥ṣṇājinam ādāyāvadʰūtaṃ rakṣo 'vadʰūtā arātaya ity utkare trir avadʰūnotyūrdʰvagrīvaṃ bahiṣṭādviśasanam

Verse: 4 
Sentence: a    
adityāstvagasīty uttareṇa gārhapatyamutkaradeśe pratīcīnagrīvam uttaralomopastr̥ṇāti

Verse: 5 
Sentence: a    
purastāt pratīcīm bʰasadamupasamasyati

Verse: 6 
Sentence: a    
anutsr̥jan kr̥ṣṇājinam adʰiṣavaṇam asīti tasminn ulūkʰalam adʰivartayati

Verse: 7 
Sentence: a    
anutsr̥jann ulūkʰalam agnes tanūrasīti tasmin havirāvapati trir yajuṣā tūṣṇīm caturtʰam

Verse: 8 
Sentence: a    
adrir asi vānaspatya iti musalam ādāya haviṣkr̥dehīti triravahanti /
Sentence: b    
anavagʰnanvā haviṣkr̥taṃ hvayati

Verse: 9 
Sentence: a    
haviṣkr̥dehīti brāhmaṇasya haviṣkr̥dāgahīti rājanyasya haviṣkr̥dādraveti vaiśyasya haviṣkr̥dādʰāveti śūdrasya

Verse: 10 
Sentence: a    
pratʰamaṃ sarveṣām

Verse: 11 
Sentence: a    
ava rakṣo divaḥ sapatnaṃ vadʰyāsamityavahanti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.