TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 20
Previous part

Paragraph: 20 
Verse: 1 
Sentence: a    uccaiḥ samāhantavā iti saṃpreṣyati

Verse: 2 
Sentence: a    
kuṭarur asi madʰujihva ity āgnīdʰro 'śmānamādāyeṣamāvadorjamāvadeti dr̥ṣadupale samāhanti

Verse: 3 
Sentence: a    
dvirdr̥ṣadi sakr̥dupalāyāṃ triḥ saṃcārayannavakr̥tvaḥ saṃpādayati

Verse: 4 
Sentence: a    
sāvitreṇa śamyāmādāya tayā samāhanti

Verse: 5 
Sentence: a    
varṣavr̥ddʰamasīti purastāccʰūrpamupohatyuttarato

Verse: 6 
Sentence: a    
varṣavr̥ddʰā stʰetyabʰimantrya prati tvā varṣavr̥ddʰaṃ vettv ity udvapati

Verse: 7 
Sentence: a    
parāpūtaṃ rakṣaḥ parāpūtā arātaya ity utkare parāpunāti

Verse: 8 
Sentence: a    
praviddʰaṃ rakṣaḥ parādʰmātā amitrā iti tuṣān praskandato 'numantrayate

Verse: 9 
Sentence: a    
madʰyame puroḍāśakapāle tuṣānopya rakṣasāṃ bʰāgo 'sīty adʰastāt kr̥ṣṇājinasyopavapaty uttaramaparamavāntaradeśam

Verse: 10 
Sentence: a    
hastenopavapatīti bahvr̥cabrāhmaṇam

Verse: 11 
Sentence: a    
adbʰiḥ kapālaṃ saṃsparśya prajñātaṃ nidʰāyāpa upaspr̥śya vāyur vo vi vinaktv iti vivicya devo vaḥ savitā hiraṇyapānīḥ pratigr̥hṇātv iti pātryāṃ taṇḍulān praskandayitvādabdʰena vaścakṣuṣāvapaśyāmi rāyaspodṣāya varcase suprajāstvāya cakṣuṣo gopītʰāyāśiṣamāśāsa ity avekṣya triṣpʰalīkartavā iti saṃpreṣyat

Verse: 12 
Sentence: a    
yajamānasya patnī sābʰidrutyāvahanti

Verse: 13 
Sentence: a    
yo kaścidavidyamānāyām

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.