TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 20
Paragraph: 20
Verse: 1
Sentence: a
uccaiḥ
samāhantavā
iti
saṃpreṣyati
Verse: 2
Sentence: a
kuṭarur
asi
madʰujihva
ity
āgnīdʰro
'śmānamādāyeṣamāvadorjamāvadeti
dr̥ṣadupale
samāhanti
Verse: 3
Sentence: a
dvirdr̥ṣadi
sakr̥dupalāyāṃ
triḥ
saṃcārayannavakr̥tvaḥ
saṃpādayati
Verse: 4
Sentence: a
sāvitreṇa
vā
śamyāmādāya
tayā
samāhanti
Verse: 5
Sentence: a
varṣavr̥ddʰamasīti
purastāccʰūrpamupohatyuttarato
vā
Verse: 6
Sentence: a
varṣavr̥ddʰā
stʰetyabʰimantrya
prati
tvā
varṣavr̥ddʰaṃ
vettv
ity
udvapati
Verse: 7
Sentence: a
parāpūtaṃ
rakṣaḥ
parāpūtā
arātaya
ity
utkare
parāpunāti
Verse: 8
Sentence: a
praviddʰaṃ
rakṣaḥ
parādʰmātā
amitrā
iti
tuṣān
praskandato
'numantrayate
Verse: 9
Sentence: a
madʰyame
puroḍāśakapāle
tuṣānopya
rakṣasāṃ
bʰāgo
'sīty
adʰastāt
kr̥ṣṇājinasyopavapaty
uttaramaparamavāntaradeśam
Verse: 10
Sentence: a
hastenopavapatīti
bahvr̥cabrāhmaṇam
Verse: 11
Sentence: a
adbʰiḥ
kapālaṃ
saṃsparśya
prajñātaṃ
nidʰāyāpa
upaspr̥śya
vāyur
vo
vi
vinaktv
iti
vivicya
devo
vaḥ
savitā
hiraṇyapānīḥ
pratigr̥hṇātv
iti
pātryāṃ
taṇḍulān
praskandayitvādabdʰena
vaścakṣuṣāvapaśyāmi
rāyaspodṣāya
varcase
suprajāstvāya
cakṣuṣo
gopītʰāyāśiṣamāśāsa
ity
avekṣya
triṣpʰalīkartavā
iti
saṃpreṣyat
Verse: 12
Sentence: a
yā
yajamānasya
patnī
sābʰidrutyāvahanti
Verse: 13
Sentence: a
yo
vā
kaścidavidyamānāyām
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.