TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 21
Paragraph: 21
Verse: 1
Sentence: a
devebʰyaḥ
śundʰadʰvaṃ
devebʰyaḥ
śundʰyadʰvaṃ
devebʰyaḥ
śumbʰadʰvam
iti
supʰalīkr̥tān
karoti
/
Sentence: b
tūṣṇīm
vā
Verse: 2
Sentence: a
prakṣālya
tuṇḍulāṃs
triṣpʰalīkriyamāṇānāṃ
yo
nyaṅgo
avaśiṣyate
/
Sentence: b
rakṣasāṃ
bʰāgadʰeyamāpastatpravahatādita
ity
utkare
trirninayati
Verse: 3
Sentence: a
atra
kr̥ṣṇājinasyādānādi
prāgadʰivartanātkr̥tvā
diva
skambʰanirasīti
kr̥ṣṇājina
udīcīnakumbāṃ
śmyāṃ
nidʰāya
dʰiṣaṇāsi
parvatyeti
śamyāyāṃ
dr̥ṣadamatyādʰāya
dʰiṣaṇāsi
pārvateyīti
dr̥ṣadyupalāmatyādadʰāti
Verse: 4
Sentence: a
pūrvavadanutsargaḥ
Verse: 5
Sentence: a
aṃśava
stʰa
madʰumanta
iti
taṇḍulān
abʰimantrya
devasya
tvety
anudrutyāgnaye
juṣṭam
adʰivapāmīti
yatʰādevataṃ
dr̥ṣadi
taṇḍulān
adʰivapati
trir
yajuṣā
tūṣṇīṃ
caturtʰam
Verse: 6
Sentence: a
prāṇāya
tveti
prācīmupalāṃ
prohatyapānāya
tveti
pratīcīṃ
vyānāya
tveti
madʰyadeśe
vyavadʰārayati
prāṇāya
tvāpānāya
tvā
vyānāya
tveti
saṃtataṃ
pinaṣṭi
Verse: 7
Sentence: a
dīrgʰāmanu
prasitimāyuṣe
dʰāmiti
prācīmantato
'nuprohya
devo
vaḥ
savitā
hiraṇyapāṇiḥ
pratigr̥hṇātv
iti
kr̥ṣṇājine
piṣṭāni
praskandayitvādabdʰena
vaścakṣuṣāvekṣa
ity
avekṣyāsaṃvapantī
piṃṣāṇūti
kurutād
iti
saṃpreṣyati
Verse: 8
Sentence: a
dāsī
pinaṣṭi
patnī
vā
Verse: 9
Sentence: a
api
vā
patny
avahanti
śūdrā
pinaṣṭi
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.