TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 21
Previous part

Paragraph: 21 
Verse: 1 
Sentence: a    devebʰyaḥ śundʰadʰvaṃ devebʰyaḥ śundʰyadʰvaṃ devebʰyaḥ śumbʰadʰvam iti supʰalīkr̥tān karoti /
Sentence: b    
tūṣṇīm

Verse: 2 
Sentence: a    
prakṣālya tuṇḍulāṃs triṣpʰalīkriyamāṇānāṃ yo nyaṅgo avaśiṣyate /
Sentence: b    
rakṣasāṃ bʰāgadʰeyamāpastatpravahatādita ity utkare trirninayati

Verse: 3 
Sentence: a    
atra kr̥ṣṇājinasyādānādi prāgadʰivartanātkr̥tvā diva skambʰanirasīti kr̥ṣṇājina udīcīnakumbāṃ śmyāṃ nidʰāya dʰiṣaṇāsi parvatyeti śamyāyāṃ dr̥ṣadamatyādʰāya dʰiṣaṇāsi pārvateyīti dr̥ṣadyupalāmatyādadʰāti

Verse: 4 
Sentence: a    
pūrvavadanutsargaḥ

Verse: 5 
Sentence: a    
aṃśava stʰa madʰumanta iti taṇḍulān abʰimantrya devasya tvety anudrutyāgnaye juṣṭam adʰivapāmīti yatʰādevataṃ dr̥ṣadi taṇḍulān adʰivapati trir yajuṣā tūṣṇīṃ caturtʰam

Verse: 6 
Sentence: a    
prāṇāya tveti prācīmupalāṃ prohatyapānāya tveti pratīcīṃ vyānāya tveti madʰyadeśe vyavadʰārayati prāṇāya tvāpānāya tvā vyānāya tveti saṃtataṃ pinaṣṭi

Verse: 7 
Sentence: a    
dīrgʰāmanu prasitimāyuṣe dʰāmiti prācīmantato 'nuprohya devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātv iti kr̥ṣṇājine piṣṭāni praskandayitvādabdʰena vaścakṣuṣāvekṣa ity avekṣyāsaṃvapantī piṃṣāṇūti kurutād iti saṃpreṣyati

Verse: 8 
Sentence: a    
dāsī pinaṣṭi patnī

Verse: 9 
Sentence: a    
api patny avahanti śūdrā pinaṣṭi

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.