TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 22
Paragraph: 22
Verse: 1
Sentence: a
āhavanīye
gārhapatye
vā
havīṃṣi
śrapayati
Verse: 2
Sentence: a
dʰr̥ṣṭir
asi
brahma
yaccʰetyupaveṣamādāya
rakṣasaḥ
pāṇiṃ
dahāhirasi
budʰniya
ity
abʰimantrayāpāgne
'gnimāmādaṃ
jahīti
gārhapatyātpratyañcāvaṅgārau
nirvartya
niṣkravyādaṃ
sedʰeti
tayor
anyataramuttaramaparamavāntaradeśaṃ
nirasyā
devayajaṃ
vaheti
dakṣiṇamavastʰāpya
dʰruvamasīti
tasminmadʰyamaṃ
puroḍāśakapālamupadadʰāti
Verse: 3
Sentence: a
nirdagdʰaṃ
rakṣo
nirdagdʰā
arātaya
iti
kapāle
'ṅgāramatyādʰāya
dʰartramasīti
pūrvaṃ
dvitīyaṃ
saṃspr̥ṣṭam
/
Sentence: b
dʰaruṇamasīti
pūrvaṃ
tr̥tīyam
/
Sentence: c
cidasi
viśvāsu
dikṣu
sīdeti
madʰyamāddakṣiṇam
/
Sentence: d
paricidasi
viśvāsu
dikṣu
sīdeti
madʰyamāduttaram
Verse: 4
Sentence: a
yatʰāyogam
itarāṇi
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.