TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 22
Previous part

Paragraph: 22 
Verse: 1 
Sentence: a    āhavanīye gārhapatye havīṃṣi śrapayati

Verse: 2 
Sentence: a    
dʰr̥ṣṭir asi brahma yaccʰetyupaveṣamādāya rakṣasaḥ pāṇiṃ dahāhirasi budʰniya ity abʰimantrayāpāgne 'gnimāmādaṃ jahīti gārhapatyātpratyañcāvaṅgārau nirvartya niṣkravyādaṃ sedʰeti tayor anyataramuttaramaparamavāntaradeśaṃ nirasyā devayajaṃ vaheti dakṣiṇamavastʰāpya dʰruvamasīti tasminmadʰyamaṃ puroḍāśakapālamupadadʰāti

Verse: 3 
Sentence: a    
nirdagdʰaṃ rakṣo nirdagdʰā arātaya iti kapāle 'ṅgāramatyādʰāya dʰartramasīti pūrvaṃ dvitīyaṃ saṃspr̥ṣṭam /
Sentence: b    
dʰaruṇamasīti pūrvaṃ tr̥tīyam /
Sentence: c    
cidasi viśvāsu dikṣu sīdeti madʰyamāddakṣiṇam /
Sentence: d    
paricidasi viśvāsu dikṣu sīdeti madʰyamāduttaram

Verse: 4 
Sentence: a    
yatʰāyogam itarāṇi

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.