TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 23
Previous part

Paragraph: 23 
Verse: 1 
Sentence: a    marutāṃ śardʰo 'sīti ṣaṣṭham /
Sentence: b    
dʰarmāsīti saptamam /
Sentence: c    
cita stʰety aṣṭamam

Verse: 2 
Sentence: a    
evam uttaraṃ kapālayogamupadadʰāti

Verse: 3 
Sentence: a    
api madʰyamamupadʰāya savyasya pāṇer aṅgulyābʰinidʰāya nirdagdʰaṃ rakṣo nirdagdʰā arātaya iti kapāle 'ṅgāramatyādʰāya dʰartramasīti tasmādaparaṃ dʰaruṇamasīti tasmātpūrvaṃ yatʰāyogam itarāṇi

Verse: 4 
Sentence: a    
tasyatasyāṅgulyābʰinidʰānamaṅgārādʰivartanaṃ ca vājasneyinaḥ samāmananti

Verse: 5 
Sentence: a    
cita stʰordʰvācita ityūrdʰvamaṣṭābʰya upadadʰāti tūṣṇīṃ

Verse: 6 
Sentence: a    
bʰr̥gūṇāmaṅgirasāṃ tapasā tapyadʰvam iti vedena kapāleṣvaṅgārānadʰyūhya madantīradʰiśrayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.