TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 23
Paragraph: 23
Verse: 1
Sentence: a
marutāṃ
śardʰo
'sīti
ṣaṣṭham
/
Sentence: b
dʰarmāsīti
saptamam
/
Sentence: c
cita
stʰety
aṣṭamam
Verse: 2
Sentence: a
evam
uttaraṃ
kapālayogamupadadʰāti
Verse: 3
Sentence: a
api
vā
madʰyamamupadʰāya
savyasya
pāṇer
aṅgulyābʰinidʰāya
nirdagdʰaṃ
rakṣo
nirdagdʰā
arātaya
iti
kapāle
'ṅgāramatyādʰāya
dʰartramasīti
tasmādaparaṃ
dʰaruṇamasīti
tasmātpūrvaṃ
yatʰāyogam
itarāṇi
Verse: 4
Sentence: a
tasyatasyāṅgulyābʰinidʰānamaṅgārādʰivartanaṃ
ca
vājasneyinaḥ
samāmananti
Verse: 5
Sentence: a
cita
stʰordʰvācita
ityūrdʰvamaṣṭābʰya
upadadʰāti
tūṣṇīṃ
vā
Verse: 6
Sentence: a
bʰr̥gūṇāmaṅgirasāṃ
tapasā
tapyadʰvam
iti
vedena
kapāleṣvaṅgārānadʰyūhya
madantīradʰiśrayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.