TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 24
Previous part

Paragraph: 24 
Verse: 1 
Sentence: a    prakṣālitāyāṃ pātryāṃ niṣṭaptopavātāyāṃ pavitravatyāṃ piṣṭāni saṃvapati devasya tvetyanudrutyāgnaye juṣṭaṃ saṃvapāmīti yatʰādevataṃ triryajuṣā tūṣṇīṃ caturtʰam

Verse: 2 
Sentence: a    
saṃvapanvācaṃ yaccʰati tāmabʰivāsayanvisr̥jate

Verse: 3 
Sentence: a    
prokṣaṇīvatpiṣṭānyutpūya praṇītābʰiḥ saṃyauti

Verse: 4 
Sentence: a    
anyā yajuṣotpūya yadi praṇītā nādʰigaccʰet

Verse: 5 
Sentence: a    
sruveṇa praṇītābʰya ādāya vedenopayamya samāpo adbʰiragmateti piṣṭeṣvānīyādbʰiḥ pari prajātā iti taptābʰir anupariplāvya janayatyai tvā saṃyaumīti saṃyutya makʰasya śiro 'sīti piṇḍaṃ kr̥tvā yatʰābʰāgaṃ vyāvartetʰām iti vibʰajya samau piṇḍau kr̥tvā yatʰādevatamabʰimr̥śatīdamagnerityāgneyam /
Sentence: b    
idam agnīṣomayor ity agnīṣomīyam

Verse: 6 
Sentence: a    
idamahaṃ senāyā abʰītvaryai mukʰamapohāmīti vedena kapālebʰyo 'ṅgārānapohya gʰarmo 'si viśvāyurityāgneyaṃ puroḍāśmaṣṭāsu kapāleṣv adʰiśrayati

Verse: 7 
Sentence: a    
evam uttaram uttareṣu

Verse: 8 
Sentence: a    
evamanupūrvāṇyevaiṣvata ūrdʰvaṃ karmāṇi kriyante

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.