TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 24
Paragraph: 24
Verse: 1
Sentence: a
prakṣālitāyāṃ
pātryāṃ
niṣṭaptopavātāyāṃ
pavitravatyāṃ
piṣṭāni
saṃvapati
devasya
tvetyanudrutyāgnaye
juṣṭaṃ
saṃvapāmīti
yatʰādevataṃ
triryajuṣā
tūṣṇīṃ
caturtʰam
Verse: 2
Sentence: a
saṃvapanvācaṃ
yaccʰati
tāmabʰivāsayanvisr̥jate
Verse: 3
Sentence: a
prokṣaṇīvatpiṣṭānyutpūya
praṇītābʰiḥ
saṃyauti
Verse: 4
Sentence: a
anyā
vā
yajuṣotpūya
yadi
praṇītā
nādʰigaccʰet
Verse: 5
Sentence: a
sruveṇa
praṇītābʰya
ādāya
vedenopayamya
samāpo
adbʰiragmateti
piṣṭeṣvānīyādbʰiḥ
pari
prajātā
iti
taptābʰir
anupariplāvya
janayatyai
tvā
saṃyaumīti
saṃyutya
makʰasya
śiro
'sīti
piṇḍaṃ
kr̥tvā
yatʰābʰāgaṃ
vyāvartetʰām
iti
vibʰajya
samau
piṇḍau
kr̥tvā
yatʰādevatamabʰimr̥śatīdamagnerityāgneyam
/
Sentence: b
idam
agnīṣomayor
ity
agnīṣomīyam
Verse: 6
Sentence: a
idamahaṃ
senāyā
abʰītvaryai
mukʰamapohāmīti
vedena
kapālebʰyo
'ṅgārānapohya
gʰarmo
'si
viśvāyurityāgneyaṃ
puroḍāśmaṣṭāsu
kapāleṣv
adʰiśrayati
Verse: 7
Sentence: a
evam
uttaram
uttareṣu
Verse: 8
Sentence: a
evamanupūrvāṇyevaiṣvata
ūrdʰvaṃ
karmāṇi
kriyante
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.