TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 25
Previous part

Paragraph: 25 
Verse: 1 
Sentence: a    samānajātīyena karmaṇaikaikamapavarjayati

Verse: 2 
Sentence: a    
yāni vibʰavanti sakr̥ttāni kriyante

Verse: 3 
Sentence: a    
uru pratʰasvoru te yajñapatiḥ pratʰatām iti puroḍāśaṃ pratʰayan sarvāṇi kapālānyabʰipratʰayati

Verse: 4 
Sentence: a    
atuṅgamanapūpākr̥tiṃ kūrmasyeva pratikr̥timaśvaśapʰamātraṃ karoti

Verse: 5 
Sentence: a    
yāvantaṃ manyate

Verse: 6 
Sentence: a    
taṃ na satrā pr̥tʰuṃ karotīty eke

Verse: 7 
Sentence: a    
tvacaṃ gr̥hṇīṣvetyadbʰiḥ ślakṣṇīkarotyanatikṣārayan

Verse: 8 
Sentence: a    
antaritaṃ rakṣo 'ntaritā arātaya iti sarvāṇi davīṃṣi triḥ paryagnikr̥tvā devas tvā savitā śrapayatv ity ulmukaiḥ paritapati

Verse: 9 
Sentence: a    
agniste tanuvaṃ mātidʰāgiti darbʰairabʰijvalayati jvālair

Verse: 10 
Sentence: a    
avidahantaḥ śrapayateti vācaṃ visr̥jate

Verse: 11 
Sentence: a    
āgnīdʰro havīṃṣi suśr̥tāni karoti

Verse: 12 
Sentence: a    
saṃ brahmaṇā pr̥cyasveti vedena puroḍāśesāṅgāraṃ bʰasmādʰyūhati

Verse: 13 
Sentence: a    
atra vācaṃ visr̥jet

Verse: 14 
Sentence: a    
aṅguliprakṣālanaṃ pātrīnirṇejanaṃ colmukenābʰitapya spʰyenāntarvedi tisro lekʰā likʰati prācīrudīcīr

Verse: 15 
Sentence: a    
tāsv asaṃsyandayaṃstrirninayati pratyagapavargamekatāya svāhety etaiḥ pratimantram

Verse: 16 
Sentence: a    
ninīya vābʰitaped abʰitapet

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.