TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 25
Paragraph: 25
Verse: 1
Sentence: a
samānajātīyena
karmaṇaikaikamapavarjayati
Verse: 2
Sentence: a
yāni
vibʰavanti
sakr̥ttāni
kriyante
Verse: 3
Sentence: a
uru
pratʰasvoru
te
yajñapatiḥ
pratʰatām
iti
puroḍāśaṃ
pratʰayan
sarvāṇi
kapālānyabʰipratʰayati
Verse: 4
Sentence: a
atuṅgamanapūpākr̥tiṃ
kūrmasyeva
pratikr̥timaśvaśapʰamātraṃ
karoti
Verse: 5
Sentence: a
yāvantaṃ
vā
manyate
Verse: 6
Sentence: a
taṃ
na
satrā
pr̥tʰuṃ
karotīty
eke
Verse: 7
Sentence: a
tvacaṃ
gr̥hṇīṣvetyadbʰiḥ
ślakṣṇīkarotyanatikṣārayan
Verse: 8
Sentence: a
antaritaṃ
rakṣo
'ntaritā
arātaya
iti
sarvāṇi
davīṃṣi
triḥ
paryagnikr̥tvā
devas
tvā
savitā
śrapayatv
ity
ulmukaiḥ
paritapati
Verse: 9
Sentence: a
agniste
tanuvaṃ
mātidʰāgiti
darbʰairabʰijvalayati
jvālair
vā
Verse: 10
Sentence: a
avidahantaḥ
śrapayateti
vācaṃ
visr̥jate
Verse: 11
Sentence: a
āgnīdʰro
havīṃṣi
suśr̥tāni
karoti
Verse: 12
Sentence: a
saṃ
brahmaṇā
pr̥cyasveti
vedena
puroḍāśesāṅgāraṃ
bʰasmādʰyūhati
Verse: 13
Sentence: a
atra
vā
vācaṃ
visr̥jet
Verse: 14
Sentence: a
aṅguliprakṣālanaṃ
pātrīnirṇejanaṃ
colmukenābʰitapya
spʰyenāntarvedi
tisro
lekʰā
likʰati
prācīrudīcīr
vā
Verse: 15
Sentence: a
tāsv
asaṃsyandayaṃstrirninayati
pratyagapavargamekatāya
svāhety
etaiḥ
pratimantram
Verse: 16
Sentence: a
ninīya
vābʰitaped
abʰitapet
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.