TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 26
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
devasya
tvā
savituḥ
prasava
iti
spʰyamāḍhāyendrasya
bāhurasi
dakṣiṇa
ity
abʰimantrya
haraste
mā
pratigāmiti
darbʰeṇa
saṃmr̥jyāpareṇāhavanīyaṃ
yajamānamātrīmaparimitāṃ
vā
prācīṃ
vediṃ
karoti
Verse: 2
Sentence: a
yatʰāsannāni
havīṃṣi
saṃbʰavedevaṃ
tiraścīm
Verse: 3
Sentence: a
vedena
vediṃ
vividuḥ
pr̥tʰivīṃ
sā
papratʰe
pr̥tʰivī
pārtʰivāni
/
Sentence: b
garbʰaṃ
bibʰarti
bʰuvaneṣvantastato
yajño
jāyate
viśvadāniriti
purastātstambayajuṣo
vedena
vediṃ
triḥ
saṃmārṣṭyupariṣṭād
vā
Verse: 4
Sentence: a
pūrvārdʰādvedervitr̥tīyadeśātstambayajurharati
Verse: 5
Sentence: a
pr̥tʰivyai
varmāsīti
tatrodagagraṃ
prāgagraṃ
vā
darbʰaṃ
nidʰāya
pr̥tʰivi
devayajanīti
tasmin
spʰyena
prahr̥tyāpahato
'raruḥ
pr̥tʰivyā
iti
spʰyena
satr̥ṇān
pāṃsūnapādāya
vrajaṃ
gaccʰa
gostʰānam
iti
harati
/
Sentence: b
varṣatu
te
dyaur
iti
vediṃ
pratyavekṣate
yajamānaṃ
vā
Verse: 6
Sentence: a
badʰāna
deva
savitar
ity
uttarataḥ
purastād
vitr̥tīyadeśa
udagdvipade
'parimite
vā
veder
nivapati
Verse: 7
Sentence: a
sa
utkaraḥ
Verse: 8
Sentence: a
araruste
divaṃ
mā
skāniti
nyuptamāgnīdʰro
'ñjalinābʰigr̥hṇāti
Verse: 9
Sentence: a
evaṃ
dvitīyaṃ
tr̥tīyaṃ
ca
harati
Verse: 10
Sentence: a
tūṣṇīṃ
caturtʰaṃ
haran
sarvaṃ
darbʰaśeṣaṃ
harati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.