TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 26
Previous part

Chapter: 2 

Paragraph: 1 
Verse: 1 
Sentence: a    devasya tvā savituḥ prasava iti spʰyamāḍhāyendrasya bāhurasi dakṣiṇa ity abʰimantrya haraste pratigāmiti darbʰeṇa saṃmr̥jyāpareṇāhavanīyaṃ yajamānamātrīmaparimitāṃ prācīṃ vediṃ karoti

Verse: 2 
Sentence: a    
yatʰāsannāni havīṃṣi saṃbʰavedevaṃ tiraścīm

Verse: 3 
Sentence: a    
vedena vediṃ vividuḥ pr̥tʰivīṃ papratʰe pr̥tʰivī pārtʰivāni /
Sentence: b    
garbʰaṃ bibʰarti bʰuvaneṣvantastato yajño jāyate viśvadāniriti purastātstambayajuṣo vedena vediṃ triḥ saṃmārṣṭyupariṣṭād

Verse: 4 
Sentence: a    
pūrvārdʰādvedervitr̥tīyadeśātstambayajurharati

Verse: 5 
Sentence: a    
pr̥tʰivyai varmāsīti tatrodagagraṃ prāgagraṃ darbʰaṃ nidʰāya pr̥tʰivi devayajanīti tasmin spʰyena prahr̥tyāpahato 'raruḥ pr̥tʰivyā iti spʰyena satr̥ṇān pāṃsūnapādāya vrajaṃ gaccʰa gostʰānam iti harati /
Sentence: b    
varṣatu te dyaur iti vediṃ pratyavekṣate yajamānaṃ

Verse: 6 
Sentence: a    
badʰāna deva savitar ity uttarataḥ purastād vitr̥tīyadeśa udagdvipade 'parimite veder nivapati

Verse: 7 
Sentence: a    
sa utkaraḥ

Verse: 8 
Sentence: a    
araruste divaṃ skāniti nyuptamāgnīdʰro 'ñjalinābʰigr̥hṇāti

Verse: 9 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ ca harati

Verse: 10 
Sentence: a    
tūṣṇīṃ caturtʰaṃ haran sarvaṃ darbʰaśeṣaṃ harati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.