TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 27
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    apārarumadevayajanaṃ pr̥tʰivyā iti dvitīye praharaṇo 'rarurdyāṃ paptaditi tr̥tīye /
Sentence: b    
apahato 'raruḥ pr̥tʰivyai devayajanyā iti dvitīye 'pādāno 'pahato 'raruḥ pr̥tʰivyā adevayajana iti tr̥tīye

Verse: 2 
Sentence: a    
avabāḍhaṃ rakṣa iti dvitīye nivapana āgnīdʰro 'bʰigr̥hṇāty avabāḍho 'gʰaśaṃsa iti tr̥tīye 'vabāḍhā yātudʰānā iti caturtʰe

Verse: 3 
Sentence: a    
drapsaste dyāṃ skāniti kʰaniṃ pratyavekṣya spʰyena vediṃ parigr̥hṇāti vasavastvā parigr̥hṇantu gāyatreṇa cʰandaseti dakṣiṇato rudrā iti paścād ādityā ity uttarataḥ

Verse: 4 
Sentence: a    
apārarumadevayajanaṃ pr̥tʰivyā adevayajano jahīti spʰyenottamāṃ tvacamuddʰanti

Verse: 5 
Sentence: a    
samuddʰatasyāgnīdʰra utkare trirnivapati

Verse: 6 
Sentence: a    
imāṃ narāḥ kr̥ṇuta vedimeta devebʰyo juṣṭāmadityā upastʰe /
Sentence: b    
imāṃ devā ajuṣanta viśve rāyaspoṣā yajamānaṃ viśantv iti saṃpreṣyati

Verse: 7 
Sentence: a    
devasya savituḥ sava iti kʰanati dvyaṅgulāṃ tryaṅgulāṃ caturaṅgulāṃ yāvatpārṣṇyāḥ śuklaṃ tāvatīṃ pr̥tʰamātrīṃ ratʰavartamamātrīṃ sītāmātrīṃ prādeśamātrīṃ purīṣavatīm

Verse: 8 
Sentence: a    
naitā mātrā atikʰanati

Verse: 9 
Sentence: a    
dakṣiṇato varṣīyasīṃ prākpravaṇāṃ prāgudakpravaṇāṃ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.