TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 27
Paragraph: 2
Verse: 1
Sentence: a
apārarumadevayajanaṃ
pr̥tʰivyā
iti
dvitīye
praharaṇo
'rarurdyāṃ
mā
paptaditi
tr̥tīye
/
Sentence: b
apahato
'raruḥ
pr̥tʰivyai
devayajanyā
iti
dvitīye
'pādāno
'pahato
'raruḥ
pr̥tʰivyā
adevayajana
iti
tr̥tīye
Verse: 2
Sentence: a
avabāḍhaṃ
rakṣa
iti
dvitīye
nivapana
āgnīdʰro
'bʰigr̥hṇāty
avabāḍho
'gʰaśaṃsa
iti
tr̥tīye
'vabāḍhā
yātudʰānā
iti
caturtʰe
Verse: 3
Sentence: a
drapsaste
dyāṃ
mā
skāniti
kʰaniṃ
pratyavekṣya
spʰyena
vediṃ
parigr̥hṇāti
vasavastvā
parigr̥hṇantu
gāyatreṇa
cʰandaseti
dakṣiṇato
rudrā
iti
paścād
ādityā
ity
uttarataḥ
Verse: 4
Sentence: a
apārarumadevayajanaṃ
pr̥tʰivyā
adevayajano
jahīti
spʰyenottamāṃ
tvacamuddʰanti
Verse: 5
Sentence: a
samuddʰatasyāgnīdʰra
utkare
trirnivapati
Verse: 6
Sentence: a
imāṃ
narāḥ
kr̥ṇuta
vedimeta
devebʰyo
juṣṭāmadityā
upastʰe
/
Sentence: b
imāṃ
devā
ajuṣanta
viśve
rāyaspoṣā
yajamānaṃ
viśantv
iti
saṃpreṣyati
Verse: 7
Sentence: a
devasya
savituḥ
sava
iti
kʰanati
dvyaṅgulāṃ
tryaṅgulāṃ
caturaṅgulāṃ
yāvatpārṣṇyāḥ
śuklaṃ
tāvatīṃ
pr̥tʰamātrīṃ
ratʰavartamamātrīṃ
sītāmātrīṃ
prādeśamātrīṃ
vā
purīṣavatīm
Verse: 8
Sentence: a
naitā
mātrā
atikʰanati
Verse: 9
Sentence: a
dakṣiṇato
varṣīyasīṃ
prākpravaṇāṃ
prāgudakpravaṇāṃ
vā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.