TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 28
Paragraph: 3
Verse: 1
Sentence: a
prāñcau
vedyaṃsāvunnayati
pratīcī
śroṇī
Verse: 2
Sentence: a
purastādaṃhīyasī
paścātpratʰīyasī
madʰye
saṃnatatarā
bʰavati
Verse: 3
Sentence: a
yanmūlamatiśete
spʰyena
taccʰinatti
na
nakʰena
Verse: 4
Sentence: a
yatpurīṣamatiśeta
utkare
tannivapati
Verse: 5
Sentence: a
āhāryapurīṣāṃ
paśukāmasya
kuryāt
Verse: 6
Sentence: a
yat
prāk
kʰananāt
tat
kr̥tvā
yadāharettanmantreṇa
kʰanet
Verse: 7
Sentence: a
brahmannuttaraṃ
parigrāhaṃ
parigrahīṣyāmīti
brahmāṇam
āmantrya
spʰyena
vediṃ
parigr̥hṇāty
r̥tam
asīti
dakṣiṇataḥ
/
Sentence: b
r̥tasadanam
asīti
paścāt
/
Sentence: c
r̥taśrīr
asīty
uttarataḥ
Verse: 8
Sentence: a
viparītau
parigrāhāv
eke
samāmananti
Verse: 9
Sentence: a
dʰā
asi
svadʰā
asīti
pratīcīṃ
vediṃ
spʰyena
yoyupyate
Verse: 10
Sentence: a
udādāya
pr̥tʰivīṃ
jīradānur
iti
vedim
anuvīkṣate
Verse: 11
Sentence: a
paścārdʰe
vedervitr̥tīyadeśe
spʰyaṃ
tiryañcaṃ
stabdʰvā
saṃpreṣyati
prokṣaṇīrāsādayedʰmābarhirupasādaya
sruvaṃ
ca
srucaś
ca
saṃmr̥ḍḍhi
patnīṃ
saṃnahyājyenodehīti
Verse: 12
Sentence: a
api
vā
na
saṃpraiṣaṃ
brūyāt
Verse: 13
Sentence: a
prokṣaṇīrabʰipūryodañcaṃ
spʰyamapohya
dakṣiṇena
spʰyamasaṃspr̥ṣṭā
upaninīya
spʰyasya
vartmansādayatyr̥tasadʰastʰeti
dveṣyaṃ
manasā
dʰyāyan
Verse: 14
Sentence: a
śatabʰr̥ṣṭir
asi
vānaspatyo
dviṣato
vadʰa
iti
purastāt
pratyañcam
utkare
spʰyamudasyati
dveṣyaṃ
manasā
dʰyāyan
Verse: 15
Sentence: a
nānavanijya
hastau
pātrāṇi
parāhanti
Verse: 16
Sentence: a
hastāvavanijya
spʰyaṃ
prakṣālayatyagramapratimr̥śan
Verse: 17
Sentence: a
uttareṇāhavanīyaṃ
prāgagramidʰmābarhirupasādayati
dakṣiṇamidʰmamuttaraṃ
barhiḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.