TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 28
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    prāñcau vedyaṃsāvunnayati pratīcī śroṇī

Verse: 2 
Sentence: a    
purastādaṃhīyasī paścātpratʰīyasī madʰye saṃnatatarā bʰavati

Verse: 3 
Sentence: a    
yanmūlamatiśete spʰyena taccʰinatti na nakʰena

Verse: 4 
Sentence: a    
yatpurīṣamatiśeta utkare tannivapati

Verse: 5 
Sentence: a    
āhāryapurīṣāṃ paśukāmasya kuryāt

Verse: 6 
Sentence: a    
yat prāk kʰananāt tat kr̥tvā yadāharettanmantreṇa kʰanet

Verse: 7 
Sentence: a    
brahmannuttaraṃ parigrāhaṃ parigrahīṣyāmīti brahmāṇam āmantrya spʰyena vediṃ parigr̥hṇāty r̥tam asīti dakṣiṇataḥ /
Sentence: b    
r̥tasadanam asīti paścāt /
Sentence: c    
r̥taśrīr asīty uttarataḥ

Verse: 8 
Sentence: a    
viparītau parigrāhāv eke samāmananti

Verse: 9 
Sentence: a    
dʰā asi svadʰā asīti pratīcīṃ vediṃ spʰyena yoyupyate

Verse: 10 
Sentence: a    
udādāya pr̥tʰivīṃ jīradānur iti vedim anuvīkṣate

Verse: 11 
Sentence: a    
paścārdʰe vedervitr̥tīyadeśe spʰyaṃ tiryañcaṃ stabdʰvā saṃpreṣyati prokṣaṇīrāsādayedʰmābarhirupasādaya sruvaṃ ca srucaś ca saṃmr̥ḍḍhi patnīṃ saṃnahyājyenodehīti

Verse: 12 
Sentence: a    
api na saṃpraiṣaṃ brūyāt

Verse: 13 
Sentence: a    
prokṣaṇīrabʰipūryodañcaṃ spʰyamapohya dakṣiṇena spʰyamasaṃspr̥ṣṭā upaninīya spʰyasya vartmansādayatyr̥tasadʰastʰeti dveṣyaṃ manasā dʰyāyan

Verse: 14 
Sentence: a    
śatabʰr̥ṣṭir asi vānaspatyo dviṣato vadʰa iti purastāt pratyañcam utkare spʰyamudasyati dveṣyaṃ manasā dʰyāyan

Verse: 15 
Sentence: a    
nānavanijya hastau pātrāṇi parāhanti

Verse: 16 
Sentence: a    
hastāvavanijya spʰyaṃ prakṣālayatyagramapratimr̥śan

Verse: 17 
Sentence: a    
uttareṇāhavanīyaṃ prāgagramidʰmābarhirupasādayati dakṣiṇamidʰmamuttaraṃ barhiḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.