TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 29
Previous part

Paragraph: 4 
Verse: 1 
Sentence: a    patnīsaṃnahanam eke pūrvaṃ samāmananti sruksaṃmārjanam eke

Verse: 2 
Sentence: a    
gʰr̥tācīretāgnirvo hvayati devayajyāyā iti sruca ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye pratitapyāniśitā stʰa sapatnakṣayaṇīrityabʰimantrya vedāgrāṇi prativibʰajyāprativibʰajya taiḥ srucaḥ saṃmārṣṭi prācīrudīcīrvottānā dʰārayamāṇaḥ

Verse: 3 
Sentence: a    
upabʰr̥tamevodīcīnam ity eke

Verse: 4 
Sentence: a    
goṣṭhaṃ nirmr̥kṣam iti sruvamagrairantarato 'bʰyākāraṃ sarvato bilamabʰisamāhāram /
Sentence: b    
mūlairdaṇḍam

Verse: 5 
Sentence: a    
vācaṃ prāṇam iti juhūmagrairantarato 'bʰyākāraṃ prācīṃ madʰyair bāhyataḥ pratīcīm /
Sentence: b    
mūlair daṇḍam

Verse: 6 
Sentence: a    
cakṣuḥ śrotram ityupabʰr̥tam udīcīmagrairantarato 'bʰyākāraṃ pratīcīṃ madʰyair bāhyataḥ prācīm /
Sentence: b    
mūlair daṇḍam

Verse: 7 
Sentence: a    
prajāṃ yonim iti yatʰā sruvam evaṃ dʰruvām

Verse: 8 
Sentence: a    
rūpaṃ varṇaṃ paśūnāṃ nirmr̥kṣaṃ vāji tvā sapatnasāhaṃ saṃmārjmīti prāśitraharaṇaṃ tūṣṇīṃ

Verse: 9 
Sentence: a    
na saṃmr̥ṣṭānyasaṃmr̥ṣṭaiḥ saṃsparśayati

Verse: 10 
Sentence: a    
agnervastejiṣṭhena tejasā niṣṭapāmīti punaḥ pratitapya prokṣyāgreṇotkaraṃ darbʰeṣu sādayati jagʰanena

Verse: 11 
Sentence: a    
sruksaṃmārjanāny adbʰiḥ saṃsparśya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.