TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 29
Paragraph: 4
Verse: 1
Sentence: a
patnīsaṃnahanam
eke
pūrvaṃ
samāmananti
sruksaṃmārjanam
eke
Verse: 2
Sentence: a
gʰr̥tācīretāgnirvo
hvayati
devayajyāyā
iti
sruca
ādāya
pratyuṣṭaṃ
rakṣaḥ
pratyuṣṭā
arātaya
ity
āhavanīye
gārhapatye
vā
pratitapyāniśitā
stʰa
sapatnakṣayaṇīrityabʰimantrya
vedāgrāṇi
prativibʰajyāprativibʰajya
vā
taiḥ
srucaḥ
saṃmārṣṭi
prācīrudīcīrvottānā
dʰārayamāṇaḥ
Verse: 3
Sentence: a
upabʰr̥tamevodīcīnam
ity
eke
Verse: 4
Sentence: a
goṣṭhaṃ
mā
nirmr̥kṣam
iti
sruvamagrairantarato
'bʰyākāraṃ
sarvato
bilamabʰisamāhāram
/
Sentence: b
mūlairdaṇḍam
Verse: 5
Sentence: a
vācaṃ
prāṇam
iti
juhūmagrairantarato
'bʰyākāraṃ
prācīṃ
madʰyair
bāhyataḥ
pratīcīm
/
Sentence: b
mūlair
daṇḍam
Verse: 6
Sentence: a
cakṣuḥ
śrotram
ityupabʰr̥tam
udīcīmagrairantarato
'bʰyākāraṃ
pratīcīṃ
madʰyair
bāhyataḥ
prācīm
/
Sentence: b
mūlair
daṇḍam
Verse: 7
Sentence: a
prajāṃ
yonim
iti
yatʰā
sruvam
evaṃ
dʰruvām
Verse: 8
Sentence: a
rūpaṃ
varṇaṃ
paśūnāṃ
mā
nirmr̥kṣaṃ
vāji
tvā
sapatnasāhaṃ
saṃmārjmīti
prāśitraharaṇaṃ
tūṣṇīṃ
vā
Verse: 9
Sentence: a
na
saṃmr̥ṣṭānyasaṃmr̥ṣṭaiḥ
saṃsparśayati
Verse: 10
Sentence: a
agnervastejiṣṭhena
tejasā
niṣṭapāmīti
punaḥ
pratitapya
prokṣyāgreṇotkaraṃ
darbʰeṣu
sādayati
jagʰanena
vā
Verse: 11
Sentence: a
sruksaṃmārjanāny
adbʰiḥ
saṃsparśya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.