TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 30
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    divaḥ śilpamavatataṃ pr̥tʰivyāḥ kakubʰiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāhety agnau praharati yasmin pratitapaty utkare nyasyati

Verse: 2 
Sentence: a    
āśāsānā saumanasamityapareṇa gārhapatyamūrdʰvajñumāsīnāṃ patnīṃ saṃnahyati tiṣṭhantīṃ

Verse: 3 
Sentence: a    
vācayatīty eke

Verse: 4 
Sentence: a    
mauñjena dāmnānyatarataḥ pāśena yoktreṇa vābʰyantaraṃ vāsasaḥ

Verse: 5 
Sentence: a    
na vāso 'bʰisaṃnahyati /
Sentence: b    
abʰisaṃnahyatītiy eke

Verse: 6 
Sentence: a    
uttareṇa nābʰiṃ niṣṭarkyaṃ grantʰiṃ kr̥tvā pradakṣiṇaṃ paryūhya dakṣiṇena nābʰimavastʰāpyopottʰāyāgne gr̥hapata upa hvayasveti gārhapatyam upatiṣṭhate

Verse: 7 
Sentence: a    
devānāṃ patnīrupa hvayadʰvaṃ patni patnyeṣa te loko namaste astu hiṃsīriti devapatnīrupatiṣṭhate

Verse: 8 
Sentence: a    
tasmāddeśādapakramya suprajasastvā vayam iti dakṣiṇata udīcyupaviśati

Verse: 9 
Sentence: a    
indrāṇīvāvidʰavā bʰūyāsamaditiriva suputrā /
Sentence: b    
astʰūri tvā gārhapatyopaniṣade suprajās tvāyeti japati

Verse: 10 
Sentence: a    
yuktā me yajñamanvāsātā iti yajamānaḥ sampreṣyati

Verse: 11 
Sentence: a    
bahvājyābʰyāṃ darśapūrṇamāsābʰyāṃ yajata iti vijñāyate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.