TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 30
Paragraph: 5
Verse: 1
Sentence: a
divaḥ
śilpamavatataṃ
pr̥tʰivyāḥ
kakubʰiḥ
śritaṃ
tena
vayaṃ
sahasravalśena
sapatnaṃ
nāśayāmasi
svāhety
agnau
praharati
yasmin
pratitapaty
utkare
vā
nyasyati
Verse: 2
Sentence: a
āśāsānā
saumanasamityapareṇa
gārhapatyamūrdʰvajñumāsīnāṃ
patnīṃ
saṃnahyati
tiṣṭhantīṃ
vā
Verse: 3
Sentence: a
vācayatīty
eke
Verse: 4
Sentence: a
mauñjena
dāmnānyatarataḥ
pāśena
yoktreṇa
vābʰyantaraṃ
vāsasaḥ
Verse: 5
Sentence: a
na
vāso
'bʰisaṃnahyati
/
Sentence: b
abʰisaṃnahyatītiy
eke
Verse: 6
Sentence: a
uttareṇa
nābʰiṃ
niṣṭarkyaṃ
grantʰiṃ
kr̥tvā
pradakṣiṇaṃ
paryūhya
dakṣiṇena
nābʰimavastʰāpyopottʰāyāgne
gr̥hapata
upa
mā
hvayasveti
gārhapatyam
upatiṣṭhate
Verse: 7
Sentence: a
devānāṃ
patnīrupa
mā
hvayadʰvaṃ
patni
patnyeṣa
te
loko
namaste
astu
mā
mā
hiṃsīriti
devapatnīrupatiṣṭhate
Verse: 8
Sentence: a
tasmāddeśādapakramya
suprajasastvā
vayam
iti
dakṣiṇata
udīcyupaviśati
Verse: 9
Sentence: a
indrāṇīvāvidʰavā
bʰūyāsamaditiriva
suputrā
/
Sentence: b
astʰūri
tvā
gārhapatyopaniṣade
suprajās
tvāyeti
japati
Verse: 10
Sentence: a
yuktā
me
yajñamanvāsātā
iti
yajamānaḥ
sampreṣyati
Verse: 11
Sentence: a
bahvājyābʰyāṃ
darśapūrṇamāsābʰyāṃ
yajata
iti
vijñāyate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.