TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 31
Paragraph: 6
Verse: 1
Sentence: a
pūṣā
te
bilaṃ
viṣyatviti
sarpirdʰānasya
bilamapāvartya
dakṣiṇāgnāvājyaṃ
vilāpyāditirasyaccʰidrapattretyājyastʰālīmādāya
mahīnāṃ
payo
'syoṣadʰīnāṃ
rasatasya
te
'kṣīyamāṇasya
nirvapāmi
devayajyāyā
iti
tasyāṃ
pavitrāntarhitāyām
ājyaṃ
nirupyedaṃ
viṣṇurvicakrama
iti
dakṣiṇāgnāvadʰiśrityeṣe
tveti
dakṣiṇārdʰe
gārhapatyasyādʰiśrityorje
tvetyapādāya
vedenopayamya
patnyā
upaharati
Verse: 2
Sentence: a
tatsā
nimīlya
vīkṣyānuccʰūsantyavekṣate
mahīnāṃ
payo
'sīti
Verse: 3
Sentence: a
tejo
'sītyuttarārdʰe
gārhaptyasyādʰiśrayati
Verse: 4
Sentence: a
patnyabʰāve
tejaādi
lupyate
gārhapatye
'dʰiśrayaṇam
Verse: 5
Sentence: a
tejase
tvetyapādāya
tejo
'si
tejo
'nuprehīti
harati
/
Sentence: b
agniste
tejo
mā
vinaidityāhavanīye
'dʰiśrityāgner
jihvāsīti
spʰyasya
vartman
sādayati
Verse: 6
Sentence: a
ājyamasi
satyamasīty
adʰvaryur
yajamānaś
ca
nimīlya
vīkṣyānuccʰūsantāvājyamavekṣete
Verse: 7
Sentence: a
atʰainadudagagrābʰyāṃ
pavitrābʰyāṃ
punarāhāram
utpunāti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.