TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 31
Previous part

Paragraph: 6 
Verse: 1 
Sentence: a    pūṣā te bilaṃ viṣyatviti sarpirdʰānasya bilamapāvartya dakṣiṇāgnāvājyaṃ vilāpyāditirasyaccʰidrapattretyājyastʰālīmādāya mahīnāṃ payo 'syoṣadʰīnāṃ rasatasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti tasyāṃ pavitrāntarhitāyām ājyaṃ nirupyedaṃ viṣṇurvicakrama iti dakṣiṇāgnāvadʰiśrityeṣe tveti dakṣiṇārdʰe gārhapatyasyādʰiśrityorje tvetyapādāya vedenopayamya patnyā upaharati

Verse: 2 
Sentence: a    
tatsā nimīlya vīkṣyānuccʰūsantyavekṣate mahīnāṃ payo 'sīti

Verse: 3 
Sentence: a    
tejo 'sītyuttarārdʰe gārhaptyasyādʰiśrayati

Verse: 4 
Sentence: a    
patnyabʰāve tejaādi lupyate gārhapatye 'dʰiśrayaṇam

Verse: 5 
Sentence: a    
tejase tvetyapādāya tejo 'si tejo 'nuprehīti harati /
Sentence: b    
agniste tejo vinaidityāhavanīye 'dʰiśrityāgner jihvāsīti spʰyasya vartman sādayati

Verse: 6 
Sentence: a    
ājyamasi satyamasīty adʰvaryur yajamānaś ca nimīlya vīkṣyānuccʰūsantāvājyamavekṣete

Verse: 7 
Sentence: a    
atʰainadudagagrābʰyāṃ pavitrābʰyāṃ punarāhāram utpunāti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.