TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 32
Previous part

Paragraph: 7 
Verse: 1 
Sentence: a    śukram asīti pratʰamaṃ jyotir asīti dvitīyaṃ tejo 'sīti tr̥tīyam

Verse: 2 
Sentence: a    
pūrvavadājyaliptābʰyāṃ prokṣaṇīrutpūyāniṣkāsinā sruveṇa vedamupabʰr̥taṃ kr̥tvāntarvedyājyāni gr̥hṇāti

Verse: 3 
Sentence: a    
samaṃbilaṃ dʰārayamāṇo juhvāṃ madʰyadeśa upabʰr̥ti bʰūmau pratiṣṭhitāyāṃ dʰruvāyām

Verse: 4 
Sentence: a    
caturjuhvāmaṣṭāvupabʰr̥ti caturdʰruvāyām

Verse: 5 
Sentence: a    
paśukāmasya pañcagr̥hītaṃ dʰruvāyāṃ yatʰāprakr̥tītarayoḥ

Verse: 6 
Sentence: a    
daśagr̥hītamupabʰr̥ti pañcagr̥hītamitarayor ity eke

Verse: 7 
Sentence: a    
bʰūyo juhvāmalpīya upabʰr̥ti bʰūyiṣṭhaṃ dʰruvāyām

Verse: 8 
Sentence: a    
śukraṃ tvā śukrāyām iti tribʰiḥ pañcānāṃ tvā vātānām iti ca dvābʰyāṃ juhvāṃ catuḥ pañcakr̥tvo pratimantram

Verse: 9 
Sentence: a    
pañcānāṃ tvā diśāṃ pañcānāṃ tvā pañcajanānāṃ pañcānāṃ tvā salilānāṃ dʰartrāya gr̥hṇāmi paṇcānāṃ tvā pr̥ṣṭhānāṃ dʰartrāy gr̥hṇāmi dʰāmāsi priyaṃ devānām anādʰr̥ṣṭaṃ devayajanaṃ devavītaye tvā gr̥hṇāmīti carostvā pañcabilasyeti ca pañcabʰirupabʰr̥tyaṣṭakr̥tvo daśakr̥tvo pratimantram

Verse: 10 
Sentence: a    
śeṣeṇa dʰruvāyāṃ catuḥ pañcakr̥tvo pratimantram

Verse: 11 
Sentence: a    
notkara ājyāni sādayati

Verse: 12 
Sentence: a    
nāntarvedi gr̥hītasya pratīcīnaṃ haranti

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.