TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 32
Paragraph: 7
Verse: 1
Sentence: a
śukram
asīti
pratʰamaṃ
jyotir
asīti
dvitīyaṃ
tejo
'sīti
tr̥tīyam
Verse: 2
Sentence: a
pūrvavadājyaliptābʰyāṃ
prokṣaṇīrutpūyāniṣkāsinā
sruveṇa
vedamupabʰr̥taṃ
kr̥tvāntarvedyājyāni
gr̥hṇāti
Verse: 3
Sentence: a
samaṃbilaṃ
dʰārayamāṇo
juhvāṃ
madʰyadeśa
upabʰr̥ti
bʰūmau
pratiṣṭhitāyāṃ
dʰruvāyām
Verse: 4
Sentence: a
caturjuhvāmaṣṭāvupabʰr̥ti
caturdʰruvāyām
Verse: 5
Sentence: a
paśukāmasya
vā
pañcagr̥hītaṃ
dʰruvāyāṃ
yatʰāprakr̥tītarayoḥ
Verse: 6
Sentence: a
daśagr̥hītamupabʰr̥ti
pañcagr̥hītamitarayor
ity
eke
Verse: 7
Sentence: a
bʰūyo
juhvāmalpīya
upabʰr̥ti
bʰūyiṣṭhaṃ
dʰruvāyām
Verse: 8
Sentence: a
śukraṃ
tvā
śukrāyām
iti
tribʰiḥ
pañcānāṃ
tvā
vātānām
iti
ca
dvābʰyāṃ
juhvāṃ
catuḥ
pañcakr̥tvo
vā
pratimantram
Verse: 9
Sentence: a
pañcānāṃ
tvā
diśāṃ
pañcānāṃ
tvā
pañcajanānāṃ
pañcānāṃ
tvā
salilānāṃ
dʰartrāya
gr̥hṇāmi
paṇcānāṃ
tvā
pr̥ṣṭhānāṃ
dʰartrāy
gr̥hṇāmi
dʰāmāsi
priyaṃ
devānām
anādʰr̥ṣṭaṃ
devayajanaṃ
devavītaye
tvā
gr̥hṇāmīti
carostvā
pañcabilasyeti
ca
pañcabʰirupabʰr̥tyaṣṭakr̥tvo
daśakr̥tvo
vā
pratimantram
Verse: 10
Sentence: a
śeṣeṇa
dʰruvāyāṃ
catuḥ
pañcakr̥tvo
vā
pratimantram
Verse: 11
Sentence: a
notkara
ājyāni
sādayati
Verse: 12
Sentence: a
nāntarvedi
gr̥hītasya
pratīcīnaṃ
haranti
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.