TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 33
Paragraph: 8
Verse: 1
Sentence: a
pūrvavatprokṣaṇīrabʰimantrya
brahmāṇamāmantrya
visrasyedʰmaṃ
kr̥ṣṇo
'syākʰareṣṭha
iti
triḥ
prokṣati
/
Sentence: b
vedirasīti
trir
vediṃ
barhirasīti
trir
barhiḥ
/
Sentence: c
antarvedi
purograntʰi
barhirāsādya
dive
tvetyagraṃ
prokṣatyantarikṣāya
tveti
madʰyaṃ
pr̥tʰivyai
tveti
mūlam
Verse: 2
Sentence: a
srucyagrāṇyupapāyya
mūlānyupapāyayati
Verse: 3
Sentence: a
poṣāya
tveti
sahasrucā
purastāt
pratyañcaṃ
grantʰiṃ
pratyukṣya
prokṣaṇīśeṣaṃ
svadʰā
pitr̥bʰya
iti
dakṣiṇāyai
śroṇerottarasyāḥ
saṃtataṃ
ninīya
pūṣā
te
grantʰiṃ
viṣyatviti
grantʰiṃ
visraṃsayati
Verse: 4
Sentence: a
pāñcamudgūḍhaṃ
pratyañcam
āyaccʰati
Verse: 5
Sentence: a
viṣṇo
stūpo
'sīti
karṣann
ivāhavanīyaṃ
prati
prastaramapādatte
nodyauti
na
prayauti
na
pratiyauti
na
vikṣipati
na
pramārṣṭi
na
pratimārṣṭi
nānumārṣṭi
Verse: 6
Sentence: a
ayaṃ
prāṇaścāpānaśca
yajamānam
apigaccʰatām
/
Sentence: b
yajñe
hyabʰūtāṃ
potārau
pavitre
havyaśodʰane
/
Sentence: c
yajamāne
prāṇāpānau
dadʰāmīti
tasmin
pavitre
apisr̥jya
prāṇāpānābʰyāṃ
tvā
satanuṃ
karomīti
yajamānāya
prayaccʰati
/
Sentence: d
yajamāno
brahmaṇe
Verse: 7
Sentence: a
brahmā
prastaraṃ
dʰārayati
yajamāno
vā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.