TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 33
Previous part

Paragraph: 8 
Verse: 1 
Sentence: a    pūrvavatprokṣaṇīrabʰimantrya brahmāṇamāmantrya visrasyedʰmaṃ kr̥ṣṇo 'syākʰareṣṭha iti triḥ prokṣati /
Sentence: b    
vedirasīti trir vediṃ barhirasīti trir barhiḥ /
Sentence: c    
antarvedi purograntʰi barhirāsādya dive tvetyagraṃ prokṣatyantarikṣāya tveti madʰyaṃ pr̥tʰivyai tveti mūlam

Verse: 2 
Sentence: a    
srucyagrāṇyupapāyya mūlānyupapāyayati

Verse: 3 
Sentence: a    
poṣāya tveti sahasrucā purastāt pratyañcaṃ grantʰiṃ pratyukṣya prokṣaṇīśeṣaṃ svadʰā pitr̥bʰya iti dakṣiṇāyai śroṇerottarasyāḥ saṃtataṃ ninīya pūṣā te grantʰiṃ viṣyatviti grantʰiṃ visraṃsayati

Verse: 4 
Sentence: a    
pāñcamudgūḍhaṃ pratyañcam āyaccʰati

Verse: 5 
Sentence: a    
viṣṇo stūpo 'sīti karṣann ivāhavanīyaṃ prati prastaramapādatte nodyauti na prayauti na pratiyauti na vikṣipati na pramārṣṭi na pratimārṣṭi nānumārṣṭi

Verse: 6 
Sentence: a    
ayaṃ prāṇaścāpānaśca yajamānam apigaccʰatām /
Sentence: b    
yajñe hyabʰūtāṃ potārau pavitre havyaśodʰane /
Sentence: c    
yajamāne prāṇāpānau dadʰāmīti tasmin pavitre apisr̥jya prāṇāpānābʰyāṃ tvā satanuṃ karomīti yajamānāya prayaccʰati /
Sentence: d    
yajamāno brahmaṇe

Verse: 7 
Sentence: a    
brahmā prastaraṃ dʰārayati yajamāno

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.