TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 34
Previous part

Paragraph: 9 
Verse: 1 
Sentence: a    darbʰairvedimantardʰāya dakṣiṇataḥ saṃnahanaṃ str̥ṇātyakṣṇayā

Verse: 2 
Sentence: a    
ūrṇāmradasaṃ tvā str̥ṇāmīti barhiṣā vediṃ str̥ṇāti bahulamanatidr̥śyaṃ prāgapavargaṃ pratyagapavargaṃ tridʰātu pañcadʰātu

Verse: 3 
Sentence: a    
agrairmūlānyabʰiccʰādayati

Verse: 4 
Sentence: a    
dʰātaudʰātau mantramāvartayati

Verse: 5 
Sentence: a    
prastarapāṇiḥ saṃspr̥ṣṭānparidʰīnparidadʰāti gandʰarvo 'si viśvāvasurityetaiḥ pratimantramudagagraṃ madʰyamaṃ prāgagrāvitarau

Verse: 6 
Sentence: a    
āhavanīyamabʰyagraṃ dakṣiṇamavāgramuttaram

Verse: 7 
Sentence: a    
sūryastvā purastātpātv ity āhavanīyamabʰimantryoparyāhavanīye prastaraṃ dʰārayannagniṃ kalpayati

Verse: 8 
Sentence: a    
anūyājārtʰe prācī ulmuke udūhatīti vājasaneyakam

Verse: 9 
Sentence: a    
madʰyamaṃ paridʰimupaspr̥śyordʰve āgʰārasamidʰāvādadʰāti

Verse: 10 
Sentence: a    
vītihotraṃ tvā kava iti dakṣiṇāṃ samidasyāyuṣe tvetyuttarām

Verse: 11 
Sentence: a    
tūṣṇīṃ

Verse: 12 
Sentence: a    
samāvanantargarbʰau darbʰau vidʰr̥tī kurute

Verse: 13 
Sentence: a    
viśo yantre stʰa ity antarvedyudagagre nidʰāya vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti tayoḥ prastaramatyādadʰāti

Verse: 14 
Sentence: a    
abʰihr̥tatarāṇi prastaramūlāni barhirmūlebʰyaḥ

Verse: 15 
Sentence: a    
juhūrasi gʰr̥tācītyetaiḥ pratimantramanūcīrasaṃspr̥ṣṭāḥ srucaḥ prastare sādayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.