TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 34
Paragraph: 9
Verse: 1
Sentence: a
darbʰairvedimantardʰāya
dakṣiṇataḥ
saṃnahanaṃ
str̥ṇātyakṣṇayā
vā
Verse: 2
Sentence: a
ūrṇāmradasaṃ
tvā
str̥ṇāmīti
barhiṣā
vediṃ
str̥ṇāti
bahulamanatidr̥śyaṃ
prāgapavargaṃ
pratyagapavargaṃ
vā
tridʰātu
pañcadʰātu
vā
Verse: 3
Sentence: a
agrairmūlānyabʰiccʰādayati
Verse: 4
Sentence: a
dʰātaudʰātau
mantramāvartayati
Verse: 5
Sentence: a
prastarapāṇiḥ
saṃspr̥ṣṭānparidʰīnparidadʰāti
gandʰarvo
'si
viśvāvasurityetaiḥ
pratimantramudagagraṃ
madʰyamaṃ
prāgagrāvitarau
Verse: 6
Sentence: a
āhavanīyamabʰyagraṃ
dakṣiṇamavāgramuttaram
Verse: 7
Sentence: a
sūryastvā
purastātpātv
ity
āhavanīyamabʰimantryoparyāhavanīye
prastaraṃ
dʰārayannagniṃ
kalpayati
Verse: 8
Sentence: a
anūyājārtʰe
prācī
ulmuke
udūhatīti
vājasaneyakam
Verse: 9
Sentence: a
madʰyamaṃ
paridʰimupaspr̥śyordʰve
āgʰārasamidʰāvādadʰāti
Verse: 10
Sentence: a
vītihotraṃ
tvā
kava
iti
dakṣiṇāṃ
samidasyāyuṣe
tvetyuttarām
Verse: 11
Sentence: a
tūṣṇīṃ
vā
Verse: 12
Sentence: a
samāvanantargarbʰau
darbʰau
vidʰr̥tī
kurute
Verse: 13
Sentence: a
viśo
yantre
stʰa
ity
antarvedyudagagre
nidʰāya
vasūnāṃ
rudrāṇām
ādityānāṃ
sadasi
sīdeti
tayoḥ
prastaramatyādadʰāti
Verse: 14
Sentence: a
abʰihr̥tatarāṇi
prastaramūlāni
barhirmūlebʰyaḥ
Verse: 15
Sentence: a
juhūrasi
gʰr̥tācītyetaiḥ
pratimantramanūcīrasaṃspr̥ṣṭāḥ
srucaḥ
prastare
sādayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.