TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 35
Paragraph: 10
Verse: 1
Sentence: a
api
vā
juhūmeva
prastare
Verse: 2
Sentence: a
samaṃ
mūlairjuhvā
daṇḍaṃ
karoti
/
Sentence: b
uttareṇa
juhūmupabʰr̥taṃ
pratikr̥ṣṭatarāmivādʰastādvidʰr̥tyoḥ
/
Sentence: c
uttareṇopabʰr̥taṃ
dʰruvāṃ
pratikr̥ṣṭatarāmivopariṣṭādvidʰr̥tyoḥ
Verse: 3
Sentence: a
r̥ṣabʰo
'si
śakvaro
gʰr̥tācīnāṃ
sūnuḥ
priyeṇa
nāmnā
priye
sadasi
sīdeti
dakṣiṇena
juhūṃ
sruvaṃ
sādayaty
uttareṇottareṇa
vā
dʰruvām
Verse: 4
Sentence: a
etā
asadanniti
sruvo
'bʰimantrya
viṣṇūni
stʰa
vaiṣṇavāni
dʰāmāni
stʰa
prājāpatyānītyājyāni
kapālavatpuroḍāśādaṅgārānapohya
sūrya
jyotirvibʰāhi
mahata
indriyāyety
abʰimantryāpyāyataṃ
gʰr̥tayoniragnirhavyānumanyatām
/
Sentence: b
kʰamaṅkṣva
tvacamaṅkṣva
surūpaṃ
tvā
vasuvidaṃ
paśūnāṃ
tejasāgnaye
juṣṭam
abʰigʰārayāmīty
āgneyaṃ
puroḍāśam
abʰigʰārayati
tūṣṇīm
uttaram
Verse: 5
Sentence: a
yasta
ātmā
paśuṣu
praviṣṭo
devānāṃ
viṣṭhāmanu
yo
vitastʰe
/
Sentence: b
ātmanvānsoma
gʰr̥tavānhi
bʰūtvā
devāngaccʰa
suvarvinda
yajamānāya
mahyamiti
prātardoham
Verse: 6
Sentence: a
syonaṃ
te
sadanaṃ
karomi
gʰr̥tasya
dʰārayā
suśevaṃ
kalpayāmi
ta
iti
pātryāmupastīryārdraḥ
pratʰasnurbʰuvanasya
gopāḥ
śr̥ta
utsnāti
janitā
matīnāmityaparyāvartayanpuroḍāśamudvāsya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.