TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 35
Previous part

Paragraph: 10 
Verse: 1 
Sentence: a    api juhūmeva prastare

Verse: 2 
Sentence: a    
samaṃ mūlairjuhvā daṇḍaṃ karoti /
Sentence: b    
uttareṇa juhūmupabʰr̥taṃ pratikr̥ṣṭatarāmivādʰastādvidʰr̥tyoḥ /
Sentence: c    
uttareṇopabʰr̥taṃ dʰruvāṃ pratikr̥ṣṭatarāmivopariṣṭādvidʰr̥tyoḥ

Verse: 3 
Sentence: a    
r̥ṣabʰo 'si śakvaro gʰr̥tācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti dakṣiṇena juhūṃ sruvaṃ sādayaty uttareṇottareṇa dʰruvām

Verse: 4 
Sentence: a    
etā asadanniti sruvo 'bʰimantrya viṣṇūni stʰa vaiṣṇavāni dʰāmāni stʰa prājāpatyānītyājyāni kapālavatpuroḍāśādaṅgārānapohya sūrya jyotirvibʰāhi mahata indriyāyety abʰimantryāpyāyataṃ gʰr̥tayoniragnirhavyānumanyatām /
Sentence: b    
kʰamaṅkṣva tvacamaṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abʰigʰārayāmīty āgneyaṃ puroḍāśam abʰigʰārayati tūṣṇīm uttaram

Verse: 5 
Sentence: a    
yasta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhāmanu yo vitastʰe /
Sentence: b    
ātmanvānsoma gʰr̥tavānhi bʰūtvā devāngaccʰa suvarvinda yajamānāya mahyamiti prātardoham

Verse: 6 
Sentence: a    
syonaṃ te sadanaṃ karomi gʰr̥tasya dʰārayā suśevaṃ kalpayāmi ta iti pātryāmupastīryārdraḥ pratʰasnurbʰuvanasya gopāḥ śr̥ta utsnāti janitā matīnāmityaparyāvartayanpuroḍāśamudvāsya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.