TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 36
Previous part

Paragraph: 11 
Verse: 1 
Sentence: a    devena bʰasma pramr̥jya tasmin sīdāmr̥te pratitiṣṭha vrīhīṇāṃ medʰa sumanasyamāna iti pātryāṃ pratiṣṭhāpayati

Verse: 2 
Sentence: a    
tūṣṇīṃ yavamayam

Verse: 3 
Sentence: a    
irā bʰūtiḥ pr̥tʰivyai raso motkramīditi sruveṇa kapālāni pratyajya devastvā savitā madʰvānaktviti sruveṇa puroḍāśam anakti svaktamakūrmapr̥ṣantamaparivargamaṇikāṣam

Verse: 4 
Sentence: a    
upariṣṭādabʰyajyādʰastādupānakti

Verse: 5 
Sentence: a    
caturhotrā paurṇamāsyāṃ havīṃṣyāsādayetpañcahotrāmāvāsyāyām

Verse: 6 
Sentence: a    
priyeṇa namnā priyaṃ sada āsīdeti yadanyaddʰavirdārśapūrṇamāsikebʰyastadetenāsādayediti vijñāyate

Verse: 7 
Sentence: a    
apareṇa srucaḥ puroḍāśāvāsādayati

Verse: 8 
Sentence: a    
uttarau dohau

Verse: 9 
Sentence: a    
api madʰye vedyāḥ sāṃnāyyakumbʰyau saṃdadʰāti pūrvaṃ śr̥tamaparaṃ dadʰi /
Sentence: b    
atʰaine vyudūhati dakṣiṇasyāṃ śroṇyāṃ śr̥tamāsādayatyuttarasyāṃ dadʰi

Verse: 10 
Sentence: a    
ayaṃ vedaḥ pr̥tʰivīmanvavindadguhā satīṃ gahane gahvareṣu /
Sentence: b    
sa vindatu yajamānāya lokamaccʰidraṃ yajñaṃ bʰūrikarmā karotv ity agreṇottareṇa dʰruvāṃ vedaṃ nidʰāya vedyantānparistīrya hotr̥ṣadanaṃ kalpayitvā sāmidʰenībʰyaḥ pratipadyate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.