TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 36
Paragraph: 11
Verse: 1
Sentence: a
devena
bʰasma
pramr̥jya
tasmin
sīdāmr̥te
pratitiṣṭha
vrīhīṇāṃ
medʰa
sumanasyamāna
iti
pātryāṃ
pratiṣṭhāpayati
Verse: 2
Sentence: a
tūṣṇīṃ
yavamayam
Verse: 3
Sentence: a
irā
bʰūtiḥ
pr̥tʰivyai
raso
motkramīditi
sruveṇa
kapālāni
pratyajya
devastvā
savitā
madʰvānaktviti
sruveṇa
puroḍāśam
anakti
svaktamakūrmapr̥ṣantamaparivargamaṇikāṣam
Verse: 4
Sentence: a
upariṣṭādabʰyajyādʰastādupānakti
Verse: 5
Sentence: a
caturhotrā
paurṇamāsyāṃ
havīṃṣyāsādayetpañcahotrāmāvāsyāyām
Verse: 6
Sentence: a
priyeṇa
namnā
priyaṃ
sada
āsīdeti
yadanyaddʰavirdārśapūrṇamāsikebʰyastadetenāsādayediti
vijñāyate
Verse: 7
Sentence: a
apareṇa
srucaḥ
puroḍāśāvāsādayati
Verse: 8
Sentence: a
uttarau
dohau
Verse: 9
Sentence: a
api
vā
madʰye
vedyāḥ
sāṃnāyyakumbʰyau
saṃdadʰāti
pūrvaṃ
śr̥tamaparaṃ
dadʰi
/
Sentence: b
atʰaine
vyudūhati
dakṣiṇasyāṃ
śroṇyāṃ
śr̥tamāsādayatyuttarasyāṃ
dadʰi
Verse: 10
Sentence: a
ayaṃ
vedaḥ
pr̥tʰivīmanvavindadguhā
satīṃ
gahane
gahvareṣu
/
Sentence: b
sa
vindatu
yajamānāya
lokamaccʰidraṃ
yajñaṃ
bʰūrikarmā
karotv
ity
agreṇottareṇa
vā
dʰruvāṃ
vedaṃ
nidʰāya
vedyantānparistīrya
hotr̥ṣadanaṃ
kalpayitvā
sāmidʰenībʰyaḥ
pratipadyate
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.