TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 37
Paragraph: 12
Verse: 1
Sentence: a
agnaye
samidʰyamānāyānubrūhīti
saṃpreṣyati
samidʰyamānāyānubrūhīti
vā
Verse: 2
Sentence: a
pañcadaśa
sāmidʰenīr
anvāha
Verse: 3
Sentence: a
trīṃstr̥cān
ity
uktam
Verse: 4
Sentence: a
praṇavepraṇave
samidʰamādadʰāti
Verse: 5
Sentence: a
sāmidʰenīvivr̥ddʰau
kāṣṭhāni
vivardʰante
/
Sentence: b
pratihrasamānāsu
prakr̥tivat
Verse: 6
Sentence: a
samiddʰo
agna
āhutetyabʰijñāyaikāmanūyājasamidʰamavaśiṣya
sarvamidʰmaśeṣamabʰyādadʰāti
paridʰānīyāyāṃ
vā
Verse: 7
Sentence: a
vedenāgniṃ
trirupavājya
sruveṇa
dʰruvāyā
ājyamādāya
vedenopayamyāsīna
uttaraṃ
paridʰisaṃdʰimanvavahr̥tya
prajāpatiṃ
manasā
dʰyāyandakṣiṇāprāñcamr̥juṃ
saṃtataṃ
jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni
saṃsparśayati
Verse: 8
Sentence: a
āgʰārayorvadatyr̥jū
prāñcau
hotavyau
tiryañcau
vā
vyatiṣaktāvavyatiṣaktau
vā
Verse: 9
Sentence: a
sruveṇājyastʰālyā
ājyamādāyāpyāyatāṃ
dʰruvā
gʰr̥tenety
avadāyāvadāya
dʰruvāmāpyāyayatīti
sārvatrikam
Verse: 10
Sentence: a
agnīt
paridʰīṃś
cāgniṃ
ca
tristriḥ
saṃmr̥ḍḍhīti
saṃpreṣyati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.