TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 37
Previous part

Paragraph: 12 
Verse: 1 
Sentence: a    agnaye samidʰyamānāyānubrūhīti saṃpreṣyati samidʰyamānāyānubrūhīti

Verse: 2 
Sentence: a    
pañcadaśa sāmidʰenīr anvāha

Verse: 3 
Sentence: a    
trīṃstr̥cān ity uktam

Verse: 4 
Sentence: a    
praṇavepraṇave samidʰamādadʰāti

Verse: 5 
Sentence: a    
sāmidʰenīvivr̥ddʰau kāṣṭhāni vivardʰante /
Sentence: b    
pratihrasamānāsu prakr̥tivat

Verse: 6 
Sentence: a    
samiddʰo agna āhutetyabʰijñāyaikāmanūyājasamidʰamavaśiṣya sarvamidʰmaśeṣamabʰyādadʰāti paridʰānīyāyāṃ

Verse: 7 
Sentence: a    
vedenāgniṃ trirupavājya sruveṇa dʰruvāyā ājyamādāya vedenopayamyāsīna uttaraṃ paridʰisaṃdʰimanvavahr̥tya prajāpatiṃ manasā dʰyāyandakṣiṇāprāñcamr̥juṃ saṃtataṃ jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni saṃsparśayati

Verse: 8 
Sentence: a    
āgʰārayorvadatyr̥jū prāñcau hotavyau tiryañcau vyatiṣaktāvavyatiṣaktau

Verse: 9 
Sentence: a    
sruveṇājyastʰālyā ājyamādāyāpyāyatāṃ dʰruvā gʰr̥tenety avadāyāvadāya dʰruvāmāpyāyayatīti sārvatrikam

Verse: 10 
Sentence: a    
agnīt paridʰīṃś cāgniṃ ca tristriḥ saṃmr̥ḍḍhīti saṃpreṣyati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.