TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 38
Previous part

Paragraph: 13 
Verse: 1 
Sentence: a    idʰmasaṃnahanaiḥ sahaspʰyair r̥tespʰyair vāgnīdʰro 'nuparikrāmaṃ paridʰīnyatʰāparidʰitamanvagraṃ tristriḥ saṃmr̥jyāgne vājajidvājaṃ tvā sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmyagnimannādamannādyāyeti triragniṃ prāñcam

Verse: 2 
Sentence: a    
bʰuvanamasītyagreṇa dʰruvāṃ juhūṃ vāñjaliṃ kr̥tvā juhvehīti juhūmādatta upabʰr̥dehītyupabʰr̥tam

Verse: 3 
Sentence: a    
suyame me adya gʰr̥tācī bʰūyāstaṃ svāvr̥tau sūpāvr̥tāvityupabʰr̥ti juhūmatyādadʰāti

Verse: 4 
Sentence: a    
mukʰato 'bʰihr̥tya mukʰata upāvaharati

Verse: 5 
Sentence: a    
sarvatraivamatyādʰānopāvaharaṇe bʰavataḥ

Verse: 6 
Sentence: a    
na ca saṃśiñjayati nābʰideśe ca srucau dʰārayati

Verse: 7 
Sentence: a    
agnāviṣṇū vāmavakramiṣamityagreṇa sruco 'pareṇa madʰyamaṃ paridʰimanavakrāmaṃ prastaraṃ dakṣiṇena padā dakṣiṇātikrāmaty udak savyena

Verse: 8 
Sentence: a    
etadvā viparītam

Verse: 9 
Sentence: a    
viṣṇo stʰānam asīty avatiṣṭhate

Verse: 10 
Sentence: a    
antarvedi dakṣiṇaḥ pādo bʰavatyavagʰraḥ savyaḥ

Verse: 11 
Sentence: a    
atʰordʰvastiṣṭhandakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.