TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 38
Paragraph: 13
Verse: 1
Sentence: a
idʰmasaṃnahanaiḥ
sahaspʰyair
r̥tespʰyair
vāgnīdʰro
'nuparikrāmaṃ
paridʰīnyatʰāparidʰitamanvagraṃ
tristriḥ
saṃmr̥jyāgne
vājajidvājaṃ
tvā
sariṣyantaṃ
vājaṃ
jeṣyantaṃ
vājinaṃ
vājajitaṃ
vājajityāyai
saṃmārjmyagnimannādamannādyāyeti
triragniṃ
prāñcam
Verse: 2
Sentence: a
bʰuvanamasītyagreṇa
dʰruvāṃ
juhūṃ
vāñjaliṃ
kr̥tvā
juhvehīti
juhūmādatta
upabʰr̥dehītyupabʰr̥tam
Verse: 3
Sentence: a
suyame
me
adya
gʰr̥tācī
bʰūyāstaṃ
svāvr̥tau
sūpāvr̥tāvityupabʰr̥ti
juhūmatyādadʰāti
Verse: 4
Sentence: a
mukʰato
'bʰihr̥tya
mukʰata
upāvaharati
Verse: 5
Sentence: a
sarvatraivamatyādʰānopāvaharaṇe
bʰavataḥ
Verse: 6
Sentence: a
na
ca
saṃśiñjayati
nābʰideśe
ca
srucau
dʰārayati
Verse: 7
Sentence: a
agnāviṣṇū
mā
vāmavakramiṣamityagreṇa
sruco
'pareṇa
madʰyamaṃ
paridʰimanavakrāmaṃ
prastaraṃ
dakṣiṇena
padā
dakṣiṇātikrāmaty
udak
savyena
Verse: 8
Sentence: a
etadvā
viparītam
Verse: 9
Sentence: a
viṣṇo
stʰānam
asīty
avatiṣṭhate
Verse: 10
Sentence: a
antarvedi
dakṣiṇaḥ
pādo
bʰavatyavagʰraḥ
savyaḥ
Verse: 11
Sentence: a
atʰordʰvastiṣṭhandakṣiṇaṃ
paridʰisaṃdʰimanvavahr̥tya
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.