TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 39
Paragraph: 14
Verse: 1
Sentence: a
samārabʰyordʰvo
adʰvara
iti
prāñcamudañcamr̥juṃ
saṃtataṃ
jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni
saṃsparśayati
Verse: 2
Sentence: a
yaṃ
kāmayeta
pramāyukaḥ
syād
iti
jihmaṃ
tasyety
uktam
Verse: 3
Sentence: a
ūrdʰvamāgʰārya
viccʰindyāddveṣyasya
Verse: 4
Sentence: a
vyr̥ṣaṇvā
Verse: 5
Sentence: a
nyañcaṃ
vr̥ṣṭikāmasya
Verse: 6
Sentence: a
dveṣyasyety
eke
Verse: 7
Sentence: a
ūrdʰvamāgʰāraṃ
svargakāmasya
bʰūyiṣṭhamāhutīnāṃ
juhuyāt
Verse: 8
Sentence: a
api
vā
nāgʰārayetpūrvārdʰe
madʰye
paścārdʰe
vā
juhuyāt
Verse: 9
Sentence: a
hutvābʰiprāṇiti
Verse: 10
Sentence: a
br̥hadbʰā
iti
srucamudgr̥hya
pāhi
māgne
duścaritādā
mā
sucarite
bʰajetyasaṃsparśayan
srucau
pratyākrāmati
Verse: 11
Sentence: a
ete
evākramaṇapratyākramaṇe
mantravatī
bʰavataḥ
Verse: 12
Sentence: a
makʰasya
śiro
'sīti
juhvā
dʰruvāṃ
dvis
trir
vā
samanakti
Verse: 13
Sentence: a
unnītaṃ
rāya
iti
sruveṇa
dʰruvāyā
ājyamādāya
suvīrāya
svāheti
juhūmabʰigʰārya
juhvo
'pādāya
yajñena
yajñaḥ
saṃtata
iti
dʰruvāṃ
pratyabʰigʰāryāyatane
srucau
sādayitvā
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.