TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 39
Previous part

Paragraph: 14 
Verse: 1 
Sentence: a    samārabʰyordʰvo adʰvara iti prāñcamudañcamr̥juṃ saṃtataṃ jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni saṃsparśayati

Verse: 2 
Sentence: a    
yaṃ kāmayeta pramāyukaḥ syād iti jihmaṃ tasyety uktam

Verse: 3 
Sentence: a    
ūrdʰvamāgʰārya viccʰindyāddveṣyasya

Verse: 4 
Sentence: a    
vyr̥ṣaṇvā

Verse: 5 
Sentence: a    
nyañcaṃ vr̥ṣṭikāmasya

Verse: 6 
Sentence: a    
dveṣyasyety eke

Verse: 7 
Sentence: a    
ūrdʰvamāgʰāraṃ svargakāmasya bʰūyiṣṭhamāhutīnāṃ juhuyāt

Verse: 8 
Sentence: a    
api nāgʰārayetpūrvārdʰe madʰye paścārdʰe juhuyāt

Verse: 9 
Sentence: a    
hutvābʰiprāṇiti

Verse: 10 
Sentence: a    
br̥hadbʰā iti srucamudgr̥hya pāhi māgne duścaritādā sucarite bʰajetyasaṃsparśayan srucau pratyākrāmati

Verse: 11 
Sentence: a    
ete evākramaṇapratyākramaṇe mantravatī bʰavataḥ

Verse: 12 
Sentence: a    
makʰasya śiro 'sīti juhvā dʰruvāṃ dvis trir samanakti

Verse: 13 
Sentence: a    
unnītaṃ rāya iti sruveṇa dʰruvāyā ājyamādāya suvīrāya svāheti juhūmabʰigʰārya juhvo 'pādāya yajñena yajñaḥ saṃtata iti dʰruvāṃ pratyabʰigʰāryāyatane srucau sādayitvā

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.