TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 40
Paragraph: 15
Verse: 1
Sentence: a
ka
idamadʰvaryur
bʰaviṣyati
sa
idamadʰvaryur
bʰaviṣyati
yajño
yajñasya
vāgārtvijyaṃ
karotu
mana
ārtvijyaṃ
karotu
vācaṃ
prapadye
bʰūrbʰuvaḥ
suvar
viṣṇo
stʰāne
tiṣṭhāmītīdʰmasaṃnahanāni
spʰya
upasaṃgr̥hya
vedyāśca
tr̥ṇamavyantamādāyottarataḥ
pravarāyāvatiṣṭhete
pūrvo
'dʰvaryur
apara
āgnīdʰraḥ
Verse: 2
Sentence: a
idʰmasaṃnahanānyāgnīdʰro
'nvārabʰya
ka
idamagnīdbʰaviṣyati
sa
idamagnīdbʰaviṣyatīti
mantraṃ
saṃnamati
Verse: 3
Sentence: a
brahman
pravarāyāśrāvayiṣyāmīti
brahmāṇam
āmantryāśrāvayo
śrāvaya
śrāvayomāśrāvayeti
vāśrāvayati
Verse: 4
Sentence: a
astu
śrauṣaḍ
ity
āgnīdʰro
'pareṇotkaraṃ
dakṣiṇāmukʰastiṣṭhanspʰyaṃ
saṃmārgāṃśca
dʰārayan
pratyāśrāvayati
Verse: 5
Sentence: a
āgnīdʰre
some
Verse: 6
Sentence: a
sarvatraivamāśrutapratyāśrute
bʰavataḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.