TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 40
Previous part

Paragraph: 15 
Verse: 1 
Sentence: a    ka idamadʰvaryur bʰaviṣyati sa idamadʰvaryur bʰaviṣyati yajño yajñasya vāgārtvijyaṃ karotu mana ārtvijyaṃ karotu vācaṃ prapadye bʰūrbʰuvaḥ suvar viṣṇo stʰāne tiṣṭhāmītīdʰmasaṃnahanāni spʰya upasaṃgr̥hya vedyāśca tr̥ṇamavyantamādāyottarataḥ pravarāyāvatiṣṭhete pūrvo 'dʰvaryur apara āgnīdʰraḥ

Verse: 2 
Sentence: a    
idʰmasaṃnahanānyāgnīdʰro 'nvārabʰya ka idamagnīdbʰaviṣyati sa idamagnīdbʰaviṣyatīti mantraṃ saṃnamati

Verse: 3 
Sentence: a    
brahman pravarāyāśrāvayiṣyāmīti brahmāṇam āmantryāśrāvayo śrāvaya śrāvayomāśrāvayeti vāśrāvayati

Verse: 4 
Sentence: a    
astu śrauṣaḍ ity āgnīdʰro 'pareṇotkaraṃ dakṣiṇāmukʰastiṣṭhanspʰyaṃ saṃmārgāṃśca dʰārayan pratyāśrāvayati

Verse: 5 
Sentence: a    
āgnīdʰre some

Verse: 6 
Sentence: a    
sarvatraivamāśrutapratyāśrute bʰavataḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.