TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 41
Paragraph: 16
Verse: 1
Sentence: a
anapavyāharantaḥ
pracaranti
Verse: 2
Sentence: a
āśrāvayiṣyannānyadāśrāvaṇādbrūyādāśrāvite
nānyadāgnīdʰraḥ
pratyāśrāvaṇāt
/
Sentence: b
pratyāśrāvite
nānyadadʰvaryur
yajeti
vacanādyajetyukte
hotā
nānyadvaṣaṭkārāt
Verse: 3
Sentence: a
yadyanyadbrūyātpunarevāśrāvayet
Verse: 4
Sentence: a
vyāhr̥tīr
vā
japet
Verse: 5
Sentence: a
ūrdʰvajñumāsīnaṃ
hotāraṃ
vr̥ṇīte
'gnirdevo
hotā
devān
yakṣad
vidvāṃś
cikitvān
manuṣvad
bʰaratavad
amuvad
amuvad
iti
yatʰārṣeyo
yajamānaḥ
Verse: 6
Sentence: a
trīnyatʰarṣi
mantrakr̥to
vr̥ṇīte
Verse: 7
Sentence: a
api
vaikaṃ
dvau
trīn
pañca
Verse: 8
Sentence: a
na
caturo
vr̥ṇīte
na
pañcātipravr̥ṇīte
Verse: 9
Sentence: a
ita
ūrdʰvānadʰvaryurvr̥ṇīte
'muto
'rvāco
hotā
Verse: 10
Sentence: a
purohitasya
pravareṇa
rājā
pravr̥ṇīte
Verse: 11
Sentence: a
brahmaṇvad
ā
ca
vakṣad
brāhmaṇā
asya
yajñasya
prāvitāra
iti
pravaraśeṣam
āha
Verse: 12
Sentence: a
api
vā
nārṣeyaṃ
vr̥ṇīte
/
Sentence: b
manuvadityeva
brūyāt
Verse: 13
Sentence: a
sīdati
hotā
Verse: 14
Sentence: a
hotur
upāṃśu
nāma
gr̥hṇāti
mānuṣa
ity
uccaiḥ
Verse: 15
Sentence: a
vedyāṃ
tr̥ṇamapisr̥jati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.