TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 41
Previous part

Paragraph: 16 
Verse: 1 
Sentence: a    anapavyāharantaḥ pracaranti

Verse: 2 
Sentence: a    
āśrāvayiṣyannānyadāśrāvaṇādbrūyādāśrāvite nānyadāgnīdʰraḥ pratyāśrāvaṇāt /
Sentence: b    
pratyāśrāvite nānyadadʰvaryur yajeti vacanādyajetyukte hotā nānyadvaṣaṭkārāt

Verse: 3 
Sentence: a    
yadyanyadbrūyātpunarevāśrāvayet

Verse: 4 
Sentence: a    
vyāhr̥tīr japet

Verse: 5 
Sentence: a    
ūrdʰvajñumāsīnaṃ hotāraṃ vr̥ṇīte 'gnirdevo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bʰaratavad amuvad amuvad iti yatʰārṣeyo yajamānaḥ

Verse: 6 
Sentence: a    
trīnyatʰarṣi mantrakr̥to vr̥ṇīte

Verse: 7 
Sentence: a    
api vaikaṃ dvau trīn pañca

Verse: 8 
Sentence: a    
na caturo vr̥ṇīte na pañcātipravr̥ṇīte

Verse: 9 
Sentence: a    
ita ūrdʰvānadʰvaryurvr̥ṇīte 'muto 'rvāco hotā

Verse: 10 
Sentence: a    
purohitasya pravareṇa rājā pravr̥ṇīte

Verse: 11 
Sentence: a    
brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti pravaraśeṣam āha

Verse: 12 
Sentence: a    
api nārṣeyaṃ vr̥ṇīte /
Sentence: b    
manuvadityeva brūyāt

Verse: 13 
Sentence: a    
sīdati hotā

Verse: 14 
Sentence: a    
hotur upāṃśu nāma gr̥hṇāti mānuṣa ity uccaiḥ

Verse: 15 
Sentence: a    
vedyāṃ tr̥ṇamapisr̥jati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.