TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 42
Previous part

Paragraph: 17 
Verse: 1 
Sentence: a    gʰr̥tavati śabde juhūpabʰr̥tāvādāya dakṣiṇā sakr̥datikrānto 'pareṇāgʰārasaṃbʰedaṃ pañca prayājānprāco yajati

Verse: 2 
Sentence: a    
pratidiśaṃ samidʰaḥ purastāttanūnapātaṃ dakṣiṇata iḍaḥ paścādbarhiruttarataḥ svāhākāraṃ madʰye

Verse: 3 
Sentence: a    
sarvānvaikadʰyam

Verse: 4 
Sentence: a    
āśrāvamāśrāvaṃ pratyāśrāvite samidʰo yajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yaja yajetītarān

Verse: 5 
Sentence: a    
yaṃ kāmayetābʰitaraṃ vasīyānsyādity abʰikrāmaṃ tasya juhuyādavataraṃ pāpīyāniti pratikrāmaṃ na vasīyānna pāpīyāniti samānatra tiṣṭhan

Verse: 6 
Sentence: a    
trīniṣṭvārdʰamaupabʰr̥tasya juhvāmānīyottarāviṣṭvā pratyākramya śeṣeṇa dʰruvāmabʰigʰāryānupūrvaṃ havīṃṣyabʰigʰārayatyupabʰr̥tamantataḥ

Verse: 7 
Sentence: a    
na havīṃṣyabʰigʰārayeddveṣyasya /
Sentence: b    
āyatane srucau sādayati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.