TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 42
Paragraph: 17
Verse: 1
Sentence: a
gʰr̥tavati
śabde
juhūpabʰr̥tāvādāya
dakṣiṇā
sakr̥datikrānto
'pareṇāgʰārasaṃbʰedaṃ
pañca
prayājānprāco
yajati
Verse: 2
Sentence: a
pratidiśaṃ
vā
samidʰaḥ
purastāttanūnapātaṃ
dakṣiṇata
iḍaḥ
paścādbarhiruttarataḥ
svāhākāraṃ
madʰye
Verse: 3
Sentence: a
sarvānvaikadʰyam
Verse: 4
Sentence: a
āśrāvamāśrāvaṃ
pratyāśrāvite
samidʰo
yajeti
pratʰamaṃ
saṃpreṣyati
/
Sentence: b
yaja
yajetītarān
Verse: 5
Sentence: a
yaṃ
kāmayetābʰitaraṃ
vasīyānsyādity
abʰikrāmaṃ
tasya
juhuyādavataraṃ
pāpīyāniti
pratikrāmaṃ
na
vasīyānna
pāpīyāniti
samānatra
tiṣṭhan
Verse: 6
Sentence: a
trīniṣṭvārdʰamaupabʰr̥tasya
juhvāmānīyottarāviṣṭvā
pratyākramya
śeṣeṇa
dʰruvāmabʰigʰāryānupūrvaṃ
havīṃṣyabʰigʰārayatyupabʰr̥tamantataḥ
Verse: 7
Sentence: a
na
havīṃṣyabʰigʰārayeddveṣyasya
/
Sentence: b
āyatane
srucau
sādayati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.