TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 43
Paragraph: 18
Verse: 1
Sentence: a
āgneyaḥ
saumyaścājyahaviṣāvājyabʰāgau
caturgr̥hītābʰyām
Verse: 2
Sentence: a
jamadagnīnāṃ
tu
pañcāvattamapyajāmadagnyo
jāmadagnyamāmantrya
pañcāvattaṃ
kurvīta
sarvatra
Verse: 3
Sentence: a
avadyannamuṣmā
anubrūhīti
puro'nuvākyāṃ
saṃpreṣyati
/
Sentence: b
avadāyāvadāya
sruveṇa
prastarabarhiḥ
samajya
juhūpabʰr̥tāvādāya
dakṣiṇātikramyāśrāvya
pratyāśrāvite
'muṃ
yajeti
yājyāmiti
sārvatrikam
Verse: 4
Sentence: a
uttarārdʰapūrvārdʰe
'gnaye
juhoti
Verse: 5
Sentence: a
dakṣiṇārdʰapūrvārdʰe
somāya
samaṃ
pūrveṇa
Verse: 6
Sentence: a
ubʰe
jyotiṣmati
Verse: 7
Sentence: a
pūrvamājyabʰāgaṃ
prati
srucāvātte
na
nidadʰātyā
sviṣṭakr̥taḥ
Verse: 8
Sentence: a
ājyabʰāgāvantareṇetarā
āhutīr
juhoti
Verse: 9
Sentence: a
pratyākramya
juhvāmupastīrya
mā
bʰermā
saṃviktʰā
mā
tvā
hiṃsiṣaṃ
mā
te
tejo
'pakramīt
/
Sentence: b
bʰaratamuddʰaremanuṣiñcāvadānāni
te
pratyavadāsyāmi
/
Sentence: c
namaste
astu
mā
mā
hiṃsīrityāgneyasya
puroḍāśasya
madʰyādaṅguṣṭhaparvamātramavadānaṃ
tirīcīnamavadyati
/
Sentence: d
pūrvārdʰāddvitīyamanūcīnaṃ
caturavattinaḥ
/
Sentence: e
paścārdʰāttr̥tīyaṃ
pañcāvattinaḥ
Verse: 10
Sentence: a
asaṃbʰindanmāṃsasaṃhitābʰyāmaṅgulībʰyāmaṅguṣṭhena
ca
puroḍāśasyāvadyati
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.