TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 43
Previous part

Paragraph: 18 
Verse: 1 
Sentence: a    āgneyaḥ saumyaścājyahaviṣāvājyabʰāgau caturgr̥hītābʰyām

Verse: 2 
Sentence: a    
jamadagnīnāṃ tu pañcāvattamapyajāmadagnyo jāmadagnyamāmantrya pañcāvattaṃ kurvīta sarvatra

Verse: 3 
Sentence: a    
avadyannamuṣmā anubrūhīti puro'nuvākyāṃ saṃpreṣyati /
Sentence: b    
avadāyāvadāya sruveṇa prastarabarhiḥ samajya juhūpabʰr̥tāvādāya dakṣiṇātikramyāśrāvya pratyāśrāvite 'muṃ yajeti yājyāmiti sārvatrikam

Verse: 4 
Sentence: a    
uttarārdʰapūrvārdʰe 'gnaye juhoti

Verse: 5 
Sentence: a    
dakṣiṇārdʰapūrvārdʰe somāya samaṃ pūrveṇa

Verse: 6 
Sentence: a    
ubʰe jyotiṣmati

Verse: 7 
Sentence: a    
pūrvamājyabʰāgaṃ prati srucāvātte na nidadʰātyā sviṣṭakr̥taḥ

Verse: 8 
Sentence: a    
ājyabʰāgāvantareṇetarā āhutīr juhoti

Verse: 9 
Sentence: a    
pratyākramya juhvāmupastīrya bʰermā saṃviktʰā tvā hiṃsiṣaṃ te tejo 'pakramīt /
Sentence: b    
bʰaratamuddʰaremanuṣiñcāvadānāni te pratyavadāsyāmi /
Sentence: c    
namaste astu hiṃsīrityāgneyasya puroḍāśasya madʰyādaṅguṣṭhaparvamātramavadānaṃ tirīcīnamavadyati /
Sentence: d    
pūrvārdʰāddvitīyamanūcīnaṃ caturavattinaḥ /
Sentence: e    
paścārdʰāttr̥tīyaṃ pañcāvattinaḥ

Verse: 10 
Sentence: a    
asaṃbʰindanmāṃsasaṃhitābʰyāmaṅgulībʰyāmaṅguṣṭhena ca puroḍāśasyāvadyati

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.