TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 44
Previous part

Paragraph: 19 
Verse: 1 
Sentence: a    sruveṇājyasāṃnāyyayoḥ

Verse: 2 
Sentence: a    
ānujāvarasya pūrvārdʰātpratʰamamavadānamavadāya pūrvārdʰe sruco nidadʰyāt /
Sentence: b    
madʰyādaparamavadāya paścārdʰe srucaḥ

Verse: 3 
Sentence: a    
pūrvapratʰamānyavadyejjyeṣṭhasya jyaiṣṭhineyasya yo gataśrīḥ syāt

Verse: 4 
Sentence: a    
aparapratʰamāni kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo bubʰūṣet

Verse: 5 
Sentence: a    
atʰa yadi purohitaḥ purodʰākāmo yajeta pūrvārdʰātpratʰamamavadānamavadāya pūrvārdʰe sruco nidʰāya pūrvārdʰe 'nger juhuyāt

Verse: 6 
Sentence: a    
avadānānyabʰigʰārya yadavadānāni te 'vadyanvilomākārṣamātmanaḥ /
Sentence: b    
ājyena pratyanajmyenattatta āpyāyatāṃ punariti haviḥ pratyabʰigʰāryāgnaye 'nubrūhyagniṃ yajeti saṃpraiṣau

Verse: 7 
Sentence: a    
ājyaṃ praścotyāpidadʰadivāprakṣiṇan hutvājyenānvavaścotayati

Verse: 8 
Sentence: a    
āgʰārasaṃbʰedenāhutīḥ pratipādayati

Verse: 9 
Sentence: a    
srucyamāgʰāramabʰijuhoti pūrvāṃpūrvāṃ saṃhitām

Verse: 10 
Sentence: a    
yaṃ dviṣyāttaṃ vyr̥ṣanmanasāhutīrjuhuyāt

Verse: 11 
Sentence: a    
yadā vītārcirlelāyatīvāgniratʰāhutīrjuhoti

Verse: 12 
Sentence: a    
ājyahavirupāṃśuyājaḥ paurṇamāsyāmeva bʰavati vaiṣṇavo 'gnīṣomīyaḥ prājāpatyo

Verse: 13 
Sentence: a    
pradʰānamevopāṃśu

Verse: 14 
Sentence: a    
viṣṇuṃ bubʰūṣan yajeta

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.