TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 44
Paragraph: 19
Verse: 1
Sentence: a
sruveṇājyasāṃnāyyayoḥ
Verse: 2
Sentence: a
ānujāvarasya
pūrvārdʰātpratʰamamavadānamavadāya
pūrvārdʰe
sruco
nidadʰyāt
/
Sentence: b
madʰyādaparamavadāya
paścārdʰe
srucaḥ
Verse: 3
Sentence: a
pūrvapratʰamānyavadyejjyeṣṭhasya
jyaiṣṭhineyasya
yo
vā
gataśrīḥ
syāt
Verse: 4
Sentence: a
aparapratʰamāni
kaniṣṭhasya
kāniṣṭhineyasya
yo
vānujāvaro
yo
vā
bubʰūṣet
Verse: 5
Sentence: a
atʰa
yadi
purohitaḥ
purodʰākāmo
vā
yajeta
pūrvārdʰātpratʰamamavadānamavadāya
pūrvārdʰe
sruco
nidʰāya
pūrvārdʰe
'nger
juhuyāt
Verse: 6
Sentence: a
avadānānyabʰigʰārya
yadavadānāni
te
'vadyanvilomākārṣamātmanaḥ
/
Sentence: b
ājyena
pratyanajmyenattatta
āpyāyatāṃ
punariti
haviḥ
pratyabʰigʰāryāgnaye
'nubrūhyagniṃ
yajeti
saṃpraiṣau
Verse: 7
Sentence: a
ājyaṃ
praścotyāpidadʰadivāprakṣiṇan
hutvājyenānvavaścotayati
Verse: 8
Sentence: a
āgʰārasaṃbʰedenāhutīḥ
pratipādayati
Verse: 9
Sentence: a
srucyamāgʰāramabʰijuhoti
pūrvāṃpūrvāṃ
saṃhitām
Verse: 10
Sentence: a
yaṃ
dviṣyāttaṃ
vyr̥ṣanmanasāhutīrjuhuyāt
Verse: 11
Sentence: a
yadā
vītārcirlelāyatīvāgniratʰāhutīrjuhoti
Verse: 12
Sentence: a
ājyahavirupāṃśuyājaḥ
paurṇamāsyāmeva
bʰavati
vaiṣṇavo
'gnīṣomīyaḥ
prājāpatyo
vā
Verse: 13
Sentence: a
pradʰānamevopāṃśu
Verse: 14
Sentence: a
viṣṇuṃ
bubʰūṣan
yajeta
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.